SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates १७८ સમયસાર-કલશ [ भगवान श्री सेवा माथी रहित. छ. यो छ सभ्यष्टि 94? “स्वद्रव्ये संवृतः'' पोताना આત્મદ્રવ્યમાં સંવરરૂપ છે અર્થાત્ આત્મામાં મગ્ન છે. ૭-૧૮૬. ( मालिनी) अनवरतमनन्तैर्बध्यते सापराध: स्पृशति निरपराधो बन्धनं नैव जातु। नियतमयमशुद्धं स्वं भजन्सापराधो भवति निरपराधः साधु शुद्धात्मसेवी।। ८-१८७।। डान्वय सहित अर्थ:- “सापराध: अनवरतम् अनन्तैः बध्यते" (सापराधः) ५२द्रव्य३५ छ पु६।, तेने पोत॥३५ । छ मेयो मिथ्याष्टि ® (अनवरतम् ) ।२।५।६३५. (अनन्तैः) नाथी सतात. नव२९॥६३५ धाय छ पुसfu, तमन। 43 (बध्यते) धाय छे. 'निरपराध: जातु बन्धनं न एव स्पृशति'' (निरपराध:) शुद्धस्५३५ने अनुमचे छ मेवो सभ्यष्टि ०५ (जातु) छ ५९ जाणे (बन्धनं) पूर्वोऽत धने (न स्पृशति) स्पर्शतो नथी, (एव) निश्चयथी. वे स॥५२॥५-नि.२५२॥५- १६छ-"अयम् अशुद्धं स्वं नियतम् भजन सापराध: भवति'' (अयम् ) मिथ्याष्टि ५, (अशुद्धं) २६ अशुद्ध परि९॥भ३५ परिभ्यु छ मेवा (स्वं) पोतान॥ ®पद्रव्यने (नियतम् भजन्) मे ४ निरंत२. अनुभवतो यो (सापराधः भवति) अ५२।५ सहित होय छे. “साधु शुद्धात्मसेवी निरपराधः भवति'' ( साधु ) ४ छ तेम (शुद्धात्म) सण. २६ अशुद्ध५९॥थी मि शुद्ध विद्रूपमात्र सेवा पद्रव्यने (सेवी) सेवे छ अर्थात् तेन। अनुभवथा बिमान छ ४ सभ्यष्टि ५ ते (निरपराधः भवति) समस्त अ५२॥धथी रहित छ; तेथी भनो घz थतो नथी.. ८-१८७. अतो हताः प्रमादिनो गताः सुखासीनतां प्रलीनं चापलमुन्मूलितमालंबनम्। आत्मन्येवालानितं च चित्तमासंपूर्णविज्ञानघनोपलब्धेः।। ९-१८८ ।। Please inform us of any errors on rajesh@ AtmaDharma.com
SR No.008304
Book TitleSamaysara Kalash
Original Sutra AuthorAmrutchandracharya
AuthorRajmal Pandey, Fulchandra Jain Shastri
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages282
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy