SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] સર્વવિશુદ્ધશાન અધિકાર ૫૩૭ वेदंतो कम्मफलं मए कदं मुणदि जो दु कम्मफलं। सो तं पुणो वि बंधदि बीयं दुक्खस्स अट्ठविहं।। ३८८ ।। वेदंतो कम्मफलं सुहिदो दुहिदो य हवदि जो चेदा। सो तं पुणो वि बंधदि बीयं दुक्खस्स अट्ठविहं।। ३८९ ।। वेदयमानः कर्मफलमात्मानं करोति यस्तु कर्मफलम्। स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधम्।।३८७ ।। वेदयमानः कर्मफलं मया कृतं जानाति यस्तु कर्मफलम्। स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधम्।। ३८८ ।। वेदयमानः कर्मफलं सुखितो दुःखितश्च भवति यश्चेतयिता। स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधम्।।३८९ ।। હવે આ કથનને ગાથા દ્વારા કહે છે: જે કર્મફળને વેદતો જાણે “કમફળ મેં કર્યું', તે ફરીય બાંધે અષ્ટવિધિના કર્મને-દુખબીજને; ૩૮૮. જે કર્મફળને વેદતો આત્મા સુખી-દુખી થાય છે, તે ફરીય બાંધે અષ્ટવિધિના કર્મને-દુખબીજને. ૩૮૯. ॥थार्थ:- [कर्मफलम् वेदयमानः] भन। इणने तो यही [ यः तु] ४ मात्मा [ कर्मफलम् ] भने [आत्मानं करोति ] पोत॥३५. ७२ छ ( -भाने छ), [ सः ] ते [ पुनः अपि] इरीने ५९[ अष्टविधम् तत् ] २08 ।२। भने- [ दुःखस्य बीजं] दुःपना जीने- [ बध्नाति ] मधे छे. [कर्मफलं वेदयमानः] भनाइने पेहतो थो [ यः तु] ४ मात्मा [ कर्मफलम् मया कृतं जानाति ] 'भइण में युं ' सेम छ, [ सः ] ते [ पुनः अपि ] इरीने ५९॥ [ अष्टविधम् तत् ] 06 4.1२॥ भने- [ दुःखस्य बीजं ] ६:५॥ जीने- [ बध्नाति] मधे. छ. [ कर्मफलं वेदयमानः] भन्। इणने पेहतो थो [ यः चेतयिता] ४ मात्मा [ सुखितः दुःखितः च ] सुधी भने ६:५[ भवति ] थाय छ, [ सः ] ते. [पुनः अपि] इरीने ५९ [ अष्टविधम् तत् ] 06 4.२॥ भने- [ दुःखस्य बीजं] दु:५॥ ४ने[बध्नाति] बांधे छ. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy