SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] સર્વવિશુદ્ધજ્ઞાન અધિકાર ४८७ जह सिप्पिओ दु चेटुं कुव्वदि हवदि य तहा अणण्णो से। तह जीवो वि य कम्मं कुवदि हवदि य अणण्णो से।। ३५४ ।। जह चेटुं कुव्वंतो दु सिप्पिओ णिच्चदुक्खिओ होदि। तत्तो सिया अणण्णो तह चेट्ठतो दुही जीवो।। ३५५ ।। यथा शिल्पिकस्तु कर्म करोति न च स तु तन्मयो भवति। तथा जीवोऽपि च कर्म करोति न च तन्मयो भवति।।३४९ ।। यथा शिल्पिकस्तु करणैः करोति न च स तु तन्मयो भवति। तथा जीवः करणैः करोति न च तन्मयो भवति।। ३५० ।। यथा शिल्पिकस्तु करणानि गृह्णाति न च स तु तन्मयो भवति। तथा जीवः करणानि तु गृह्णाति न च तन्मयो भवति।। ३५१ ।। શિલ્પી કરે ચેષ્ટા અને તેનાથી તેહ અનન્ય છે, ત્યમ જીવ કર્મ કરે અને તેનાથી તેહ અનન્ય છે. ૩૫૪. ચેષ્ટા કરતો શિલ્પી જેમ દુખિત થાય નિરંતરે. ને દુખથી તેહ અનન્ય, ત્યમ જીવ ચેષ્ટમાન દુખી બને. ૩૫૫. थार्थ:- [यथा] म [शिल्पिक: तु] शिल्पा (-सोनी सहि जारी॥२) [कर्म] कुंडण माहि भ [ करोति ] ७२ छ [ सः तु] परंतु ते [ तन्मयः न च भवति] तन्मय (ते-भय, इंडभिय) थतो नथी, [ तथा] तम [ जीवः अपि च] ५ ५९॥ [कर्म] पुथ्य५।५ मा ५६ [ करोति] २. छ [ न च तन्मयः भवति ] परंतु तन्मय (पुलमय) थतो नथी. [ यथा] म [ शिल्पिक: तु] शिल्पी [ करणैः] थोऽ1 ह ४२९॥ 43 [ करोति ] (धर्म) 5२ छ [ सः तु] परंतु ते [ तन्मयः न च भवति] तन्मय (थो हि ३२९॥मय) थतो नथी, [ तथा] तेम [ जीवः ] ७५ [ करणैः] ( मन-वयन-य३५) ३२॥ 43 [करोति] (भ) ७२ छ [न च तन्मयः भवति] परंतु तन्मय (मन-वयन-य३५ ४२५मय) थतो नथी. [ यथा] ४म [ शिल्पिक: तु] शिल्पी [ करणानि ] ४२५ोने [गृहाति] अहए। २. छे [ सः तु] परंतु ते [ तन्मयः न च भवति] तन्मय थतो नथी, [ तथा] तम [ जीवः ] ७५ [करणानि तु] ऽ२५ोने [ गृहाति ] अ६॥ ७२ छ [ न च तन्मयः भवति ] परंतु Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy