________________
Version 002: remember to check http://www.AtmaDharma.com for updates
४८८
સમયસાર
[भगवान श्री./
यथा शिल्पी तु कर्मफलं भुंक्ते न च स तु तन्मयो भवति। तथा जीवः कर्मफलं भुंक्त न च तन्मयो भवति।। ३५२ ।। एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन। शृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति।। ३५३ ।। यथा शिल्पिकस्तु चेष्टां करोति भवति च तथानन्यस्तस्याः। तथा जीवोऽपि च कर्म करोति भवति चानन्यस्तस्मात्।। ३५४ ।। यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति। तस्माच्च स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ।। ३५५ ।।
यथा खलु शिल्पी सुवर्णकारादिः कुण्डलादिपरद्रव्यपरिणामात्मकं कर्म करोति,
तन्मय (5२५मय) यतो नथी. [ यथा] ४ [ शिल्पी तु] शिल्पी [ कर्मफलं] इंडण मा भन॥ ३॥ने (पानपान माहिने ) [ भुंक्ते ] भोगवे छ [ सः तु] परंतु ते [ तन्मयः न च भवति] तन्मय (पाननमिय) थतो नथी, [तथा] तम. [ जीवः ] ७५ [कर्मफलं] पुण्यहि पुराना ने. (५६५२९॥म३५ सुप:पाहिने) [भुंक्ते] भोगवे छ [ न च तन्मयः भवति] परंतु तन्मय (पुस५२९॥४३५ सुपःमिय) थतो नथी.
[ एवं तु] में शत तो [व्यवहारस्य दर्शनं ] १९२नो मत [ समासेन ] संक्षेपथी [ वक्तव्यम् ] ठेवायोग्य छ. [ निश्चयस्य वचनं] (६३) निश्चयर्नु वयन [ शृण] सोमण [ यत् ] ४ [ परिणामकृतं तु भवति ] ५२९॥मविषय छे.
[ यथा] ४५ [ शिल्पिक: तु] शिल्पा [ चेष्टां करोति ] येष्टा३५ भने (पोतान। ५२९॥३५ भने) २. छ [ तथा च ] भने [ तस्याः अनन्यः भवति] तेनाथी अनन्य छ, [ तथा] तम [ जीवः अपि च] ०५. ५९ [ कर्म करोति] (पोतान। प२ि९॥४३५) भने ७२ छ [च ] भने [ तस्मात् अनन्यः भवति] तेनाथी अनन्य छे. [ यथा] ४५ [ चेष्टां कुर्वाणः ] थे।३५. उर्भ २तो [ शिल्पिकः तु] शिपी [ नित्यदुःखितः भवति] नित्य हुषी थाय छ [ तस्मात् च] भने तेनाथी (६:५थी) [अनन्यः स्यात् ] अनन्य छ, [ तथा ] तम. [ चेष्टमानः ] येष्टा ४२तो (पोतान। ५२९॥म३५ भने ३२तो ) [ जीवः ] ०५. [ दुःखी ] दु:षी थाय छ ( अने. दु:५था अनन्य छ).
ટીકા-જેવી રીતે-શિલ્પી અર્થાત્ સોની આદિ કારીગર કુંડળ આદિ જે પરદ્રવ્યપરિણામાત્મક (-પરદ્રવ્યના પરિણામસ્વરૂપ ) કર્મ તેને કરે છે, હથોડા આદિ જે
Please inform us of any errors on rajesh@AtmaDharma.com