SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] સર્વવિશુદ્ધશાન અધિકાર ४८ यस्माद्धन्ति परं परेण हन्यते च सा प्रकृतिः। एतेनार्थेन किल भण्यते परघातनामेति।। ३३८ ।। तस्मान्न कोऽपि जीव उपघातकोऽस्त्यस्माकमुपदेशे। यस्मात्कर्म चैव हि कर्म हन्तीति भणितम्।। ३३९ ।। एवं साङ्खयोपदेशं ये तु प्ररूपयन्तीदृशं श्रमणाः। तेषां प्रकृतिः करोत्यात्मानश्चाकारकाः सर्वे।। ३४० ।। अथवा मन्यसे ममात्मात्मानमात्मनः करोति। एष मिथ्यास्वभावः तवैतज्जानतः।। ३४१ ।। आत्मा नित्योऽसङ्ख्येयप्रदेशो दर्शितस्तु समये। नापि स शक्यते ततो हीनोऽधिकश्च कर्तु यत्।। ३४२ ।। हि] धर्म ४ [ कर्म अभिलषति] भनी अमिता। २. छ [इति भणितम् ] सेम इह्यु वणी, [ यस्मात् परं हन्ति] ४ ५२ने ६ो छ [च ] भने [ परेण हन्यते] ४ ५२थी ६९॥य छ [ सा प्रकृतिः] ते प्रति छ- [ एतेन अर्थन किल] मे अर्थमा [ परघातनाम इति भण्यते] ५२यातनाम वामां आवे छ, [ तस्मात् ] तेथी [ अस्माकम् उपदेशे] समा२। उपदेशमा [कअपि जीवः] ओछ ५९ ०५ [ उपघातकः न अस्ति] ५धात (६ ॥२) नथी [ यस्मात् ] ॥२९॥ ॐ [ कर्म च एव हि ] : ४ [ कर्म हन्ति] भने ६ छ [इति भणितम् ] अम प्रयुं छ." (आयार्यभावान हुई छ :-) [ एवं तु] ॥ प्रमाणे [ ईदृशं साङ्ख्योपदेशं] सावो सांध्यमतनो ७५देश [ये श्रमणाः] ४ श्रम। (हैन मुनिमओ) [प्ररूपयन्ति] ५३५ छ [ तेषां] तेभन। मतम [ प्रकृतिः करोति ] प्रवृति. ४ ४२ छ [ आत्मानः च सर्वे] भने मात्माओ तो सर्वे [ अकारकाः ] २.२७ छ मेम ४२ छ! [अथवा ] 24 ( ५९॥नो ५६ सापाने ) [ मन्यसे ] हो. तुं सेम भने । [ मम आत्मा] भारी मात्मा [ आत्मनः] पोतन [ आत्मानम् ] (द्रव्य३५) मामाने [ करोति] ७', [ एतत जानतः तव] तो मे ॥२नो un [एषः मिथ्यास्वभावः ] मे मिथ्यास्थामा छ ( अर्थात्, म ते ॥री मिथ्यास्वमा ७); [ यद् ] ॥२९॥ - [समये] सिद्धांतमi [आत्मा] मामाने [ नित्यः] नित्य, [असङ्ख्य य-प्रदेशः] मसंन्यात-प्रदेशी [ दर्शितः तु] सताव्यो छ, [ ततः] तेनाथी [ सः] तेने [ हीनः अधिक: च] हीन-अघि [कर्तु न अपि शक्यते] २री तो नथी; [विस्तरतः] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy