SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ४८२ સમયસાર [भगवानश्री.j कर्मभिस्तु अज्ञानी क्रियते ज्ञानी तथैव कर्मभिः। कर्मभिः स्वाप्यते जागर्यते तथैव कर्मभिः।। ३३२ ।। कर्मभिः सुखी क्रियते दु:खी क्रियते तथैव कर्मभिः। कर्मभिश्च मिथ्यात्वं नीयते नीयतेऽसंयमं चैव।। ३३३ ।। कर्मभिर्धाम्यते ऊर्ध्वमधश्चापि तिर्यग्लोकं च। कर्मभिश्चैव क्रियते शुभाशुभं यावद्यत्किञ्चित्।। ३३४ ।। यस्मात्कर्म करोति कर्म ददाति हरतीति यत्किञ्चित्। तस्मात्तु सर्वजीवा अकारका भवन्त्यापन्नाः।। ३३५ ।। पुरुषः स्त्र्यभिलाषी स्त्रीकर्म च पुरुषमभिलषति। एषाचार्यपरम्परागतेदृशी तु श्रुतिः ।। ३३६ ।। तस्मान्न कोऽपि जीवोऽब्रह्मचारी त्वस्माकमुपदेशे। यस्मात्कर्म चैव हि कर्माभिलषतीति भणितम्।। ३३७ ।। Puथार्थ:-" [ कर्मभिः तु] ( [अज्ञानी क्रियते] (94) सशानी ४२. छ [ तथा एव ] तम ४ [ कर्मभिः ज्ञानी] भॊ (पने ) नी :२. , [कर्मभिः स्वाप्यते ] भॊ सुपा छ [ तथा एव] तम ४ [ कर्मभिः जागर्यते ] 8 ४॥ छ, [ कर्मभिः सुखी क्रियते ] सुपी ४२ छ [ तथा एव ] तेम ४ [ कर्मभिः दुःखी क्रियते ] आँ हुजी ७२ छ, [ कर्मभिः च मिथ्यात्वं नीयते ] भॊ मिथ्यात्व ५मा छ [च एव] तेम ४ [ असंयम नीयते ] भी असंयम ५मा छ, [ कर्मभिः ] ( [ उर्ध्वम् अधः च अपि तिर्यग्लोकं च] was, अधोतो. सने तिर्यसभा [भ्राम्यते] (भभावे छ, [ यत्किञ्चित् यावत् शुभाशुभं] ४ is ५९॥ ४2j शुम अशुभ छ ते ५g [ कर्मभिः च एव क्रियते] भॊ ०४ ७२. छ. [ यस्मात् ] ४थी [ कर्म करोति] धर्भ २. छ, [ कर्म ददाति] धर्म सापे. छ, [हरति] धर्म हुरी छ- [इति यत्किञ्चित् ] अम ४ giv ५९॥ ७२ छ त धर्भ ४ ७२ छ, [ तस्मात् तु] तेथी [ सर्वजीवाः ] सर्व पो [अकारकाः आपन्नाः भवन्ति ] 21.1२६ (२१.ता) ४२ ७. पणी, [ पुरुषः] पुरु५६ [स्त्र्यभिलाषी] स्त्री- अमितापी छ [च ] अने [स्त्रीकर्म ] स्त्री३६ [ पुरुषम् अभिलषति] पुरुषनी अभिलाषा ४३. छ- [ एषा आचार्यपरम्परागता ईदृशी तु श्रुतिः ] मेवी ॥यायनी ५२५२॥थी लातरी आवेदी श्रुति छे; [ तस्मात् ] भाटे [ अस्माकम् उपदेशे तु] अम॥२॥ ७५शमा [क: अपि जीवः ] ओछ ५९॥ ७५ [अब्रह्मचारी न ] अनमयारी नथी, [ यस्मात् ] ॥२९॥ ॐ [कर्म च एव Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy