SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૪૫૨ સમયસાર [भगवान श्रीकुंदु (पृथ्वी ) प्रमादकलितः कथं भवति शुद्धभावोऽलसः कषायभरगौरवादलसता प्रमादो यतः। अतः स्वरसनिर्भरे नियमितः स्वभावे भवन् मुनिः परमशुद्धतां व्रजति मुच्यते वाऽचिरात्।।१९० ।। (शार्दूलविक्रीडित) त्यक्त्वाऽशुद्धिविधायि तत्किल परद्रव्यं समग्रं स्वयं स्वद्रव्ये रतिमेति यः स नियतं सर्वापराधच्युतः। बन्धध्वंसमुपेत्य नित्यमुदितः स्वज्योतिरच्छोच्छलचैतन्यामृतपूरपूर्णमहिमा शुद्धो भवन्मुच्यते।।१९१ ।। dोधार्थ:- [ कषाय-भर-गौरवात् अलसता प्रमाद: ] ४ायन। मा२. 43 मारे होवाथी माणसु५ ते प्रमा६ छ; [ यतः प्रमादकलितः अलसः शुद्धभावः कथं भवति] तथी से प्रभाध्युत माणसत्मा शुद्धमाप उभ होछ ? [ अतः स्वरसनिर्भरे स्वभावे नियमित: भवन् मुनिः] भाटे नि४ २सथी मरे। स्वमा निश्च यतो मुनि [ परमशुद्धतां व्रजति ] ५२म शुद्धताने पामे छे [ वा] अथवा [अचिरात् मुच्यते ] शीध्र४८५ mi ( मधथी) छूटे छे. ભાવાર્થ -પ્રમાદ તો કષાયના ગૌરવથી થાય છે માટે પ્રમાદીને શુદ્ધ ભાવ હોય નહિ. જે મુનિ ઉદ્યમથી સ્વભાવમાં પ્રવર્તે છે તે શુદ્ધ થઈને મોક્ષને પામે છે. ૧૯૦. હવે, મુક્ત થવાનો અનુક્રમ દર્શાવતું કાવ્ય કહે છે: श्लोार्थ:- [ यः किल अशुद्धिविधायि परद्रव्यं तत् समग्रं त्यक्त्वा ] ४ पुरुष ५२५२. अशुद्धत। ६२९४ ५२द्रव्य ते सर्वने छोडीने [ स्वयं स्वद्रव्ये रतिम् एति] पोते पोताना स्वद्रव्यमा दीन थाय छ, [ सः ] ते पुरुष [ नियतम् ] नियमथी [ सर्व-अपराधच्युतः] सर्व अ५२॥धोथी. रहित थयो थो, [ बन्ध-ध्वंसम् उपेत्य नित्यम् उदितः] बंधन नाशने भीने नित्य-हित (AEL प्राशमान) थयो थो, [ स्व-ज्योति:-अच्छउच्छलत्-चैतन्य-अमृत-पूर-पूर्ण-महिमा ] स्वभ्योतिथी ( पोतान। स्व३५न। प्रशथी ) નિર્મળપણે ઊછળતો જે ચૈતન્યરૂપ અમૃતનો પ્રવાહ તેના વડે પૂર્ણ જેનો મહિમા છે એવો [शुद्धः भवन् ] शुद्ध थतो थो, [ मुच्यते ] 8थी छूटे छे-भुऽत. थाय छे. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy