SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates 3८४ સમયસાર ભગવાનશ્રીકુંદકુંદ कम्मोदएण जीवा दुक्खिदसुहिदा हवंति जदि सव्वे। कम्मं च ण देसि तुमं दुक्खिदसुहिदा कह कया ते।। २५४ ।। कम्मोदएण जीवा दुक्खिदसुहिदा हवंति जदि सव्वे। कम्मं च ण दिति तुहं कदोसि कहं दुक्खिदो तेहिं ।। २५५ ।। कम्मोदएण जीवा दुक्खिदसुहिदा हवंति जदि सव्वे। कम्मं च ण दिति तुहं कह तं सुहिदो कदो तेहिं।। २५६ ।। कर्मोदयेन जीवा दुःखेतसुखिता भवन्ति यदि सर्वे। कर्म च न ददासि त्वं दुःखितसुखिताः कथं कृतास्ते।। २५४ ।। कर्मोदयेन जीवा दुःखितसुखिता भवन्ति यदि सर्वे। कर्म च न ददति तव कृतोऽसि कथं दुःखितस्तैः।। २५५ ।। कर्मोदयेन जीवा दुःखितसुखिता भवन्ति यदि सर्वे। कर्म च न ददति तव कथं त्वं सुखितः कृतस्तैः।। २५६ ।। જ્યાં કર્મ-ઉદયે જીવ સર્વે દુખિત તેમ સુખી થતા, તું કર્મ તો દેતો નથી, તે કેમ દુખિત-સુખી કર્યા? ૨૫૪. જ્યાં કર્મ-ઉદયે જીવ સર્વે દુખિત તેમ સુખી બને, તે કર્મ તુજ દેતા નથી, તો દુખિત કેમ કર્યો તને? ૨૫૫. જ્યાં કર્મ-ઉદયે જીવ સર્વે દુખિત તેમ સુખી બને, તે કર્મ તુજ દેતા નથી, તો સુખિત કેમ કર્યો તને? ૨૫૬. थार्थ:- [ यदि ] . [ सर्वे जीवाः ] सर्व यो [ कर्मोदयेन ] भन॥ यथा [दुःखितसुखिताः] दु:पी-सुजी [भवन्ति ] थाय छ, [च ] अने [ त्वं] तुं [कर्म] तमने धर्भ तो [न ददासि ] देतो नथी, तो (हे म !) तें [ ते] तमने [ दुःखितसुखिताः] दुःभी-सुपी [ कथं कृताः ] / [ [ ? । [यदि] . [ सर्वे जीवाः] सर्व पो [कर्मोदयेन] भन। यथा [ दुःखितसुखिताः] दु:पी-सुजी [भवन्ति ] थाय छ, [च ] भने तेसो [तव] तने [ कर्म] धर्म तो [न ददति देता नथी, तो (हे मा !) [ तैः ] तम) [ दुःखितः ] तने दुःभी [ कथं कृतः असि] 5 ते ऽयो ? Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy