SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates 3७४ સમયસાર ભગવાનશ્રીકુંદકુંદ उवघादं कुव्वंतस्स तस्स णाणाविहेहिं करणेहिं। णिच्छयदो चिंतेज्ज हु किंपच्चयगो ण रयबंधो।। २४४ ।। जो सो दु णेहभावो तम्हि णरे तेण तस्स रयबंधो। णिच्छयदो विण्णेयं ण कायचेट्ठाहिं सेसाहिं।। २४५ ।। एवं सम्मादिट्ठी वर्सेतो बहुविहेसु जोगेसु। अकरंतो उवओगे रागादी ण लिप्पदि रएण।। २४६ ।। यथा पुनः स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति। रेणुबहुले स्थाने करोति शस्त्रैर्व्यायामम्।। २४२ ।। छिनत्ति भिनत्ति च तथा तालीतलकदलीवंशपिण्डीः। सचित्ताचित्तानां करोति द्रव्याणामुपघातम्।। २४३ ।। उपघातं कुर्वतस्तस्य नानाविधैः करणैः। निश्चयतश्चिन्त्यतां खलु किम्प्रत्ययिको न रजोबन्धः।। २४४ ।। यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबन्धः। निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः ।। २४५ ।। एवं सम्यग्दृष्टिवर्तमानो बहुविधेषु योगेषु। अकुर्वन्नुपयोगे रागादीन् न लिप्यते रजसा।। २४६ ।। બહુ જાતનાં કરણો વડે ઉપઘાત કરતા તેહને, निश्चय ही चिंतन रो, २४बंध नहि शुं २ ? २४४. એમ જાણવું નિશ્ચય થકી-ચીકણાઈ જે તે નર વિષે રજબંધકારણ તે જ છે, નહિ કાયચેષ્ટા શેષ જે. ૨૪૫. યોગો વિવિધમાં વર્તતો એ રીત સમ્યગ્દષ્ટિ જે, રાગાદિ ઉપયોગ ન કરતો રજથી નવ લેપાય તે. ૨૪૬. uथार्थ:- [ यथा पुनः] qणीवी शत- [ सः च एव नरः] ते ४ पुरुष, [ सर्वस्मिन् स्नेहे ] समस्त तेस. ६ स्नि५ पर्थन [अपनीते सति ] ६२. ७२वाम भापतi, [ रेणबहुले ] १९ २४॥णा [ स्थाने ] ४२याम [ शस्त्रैः ] शस्त्र) 43 Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy