SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] નિર્જરા અધિકાર छिज्जदु वा भिज्जदु वा णिज्जदु वा अहव जादु विप्पलयं । जम्हा तम्हा गच्छदु तह वि हु ण परिग्गहो मज्झ ।। २०९ ।। छिद्यतां वा भिद्यतां वा नीयतां वाथवा यातु विप्रलयम् । यस्मात्तस्मात् गच्छतु तथापि खलु न परिग्रहो मम ।। २०९ ।। छिद्यतां वा, भिद्यतां वा, नीयतां वा, विप्रलयं यातु वा, यतस्ततो गच्छतु वा, तथापि न परद्रव्यं परिगृह्णामि ; यतो न परद्रव्यं मम स्वं, नाहं परद्रव्यस्य स्वामी, परद्रव्यमेव परद्रव्यस्य स्वं, परद्रव्यमेव परद्रव्यस्य स्वामी, अहमेव मम स्वं, अहमेव मम स्वामी इति जानामि । ( वसन्ततिलका) इत्थं परिग्रहमपास्य समस्तमेव सामान्यतः स्वपरयोरविवेकहेतुम् । अज्ञानमुज्झितुमना अधुना विशेषाद् भूयस्तमेव परिहर्तुमयं प्रवृत्तः ।। १४५ ।। छेघाव, वा लेहाव, झे लई भव, नष्ट बनो भले, વા અન્ય કો રીત જાવ, પણ પરિગ્રહ નથી મારો ખરે. ૨૦૯. ૩૨૯ गाथार्थ:- [ छिद्यतां वा ] छेा भयो, [ भिद्यतां वा ] अथवा लेहा भयो, [नीयतां वा ] अथवा श्रेध सह भयो, [ अथवा विप्रलयम् यातु] अथवा नष्ट थर्ध भजो, [ यस्मात् तस्मात् गच्छतु ] अथवा तो गमे ते रीते भयो, [ तथापि ] तोप [ खलु ] रेजर [ परिग्रहः ] परिग्रह [ मम न ] भारो नथी. ટીકા:-પદ્રવ્ય છેદાઓ, અથવા ભેદાઓ, અથવા કોઈ તેને લઈ જાઓ, અથવા નષ્ટ થઈ જાઓ, અથવા ગમે તે રીતે જાઓ, તોપણ હું પરદ્રવ્યને નહિ પરિગ્રહું; કારણ કે પરદ્રવ્ય મારું સ્વ નથી, −હું પરદ્રવ્યનો સ્વામી નથી, પરદ્રવ્ય જ પરદ્રવ્યનું સ્વ છે, ૫રદ્રવ્ય જ પરદ્રવ્યનો સ્વામી છે, હું જ મારું સ્વ છું, –હું જ મારો સ્વામી છું'–એમ હું छं. ભાવાર્થ:-જ્ઞાનીને ૫૨દ્રવ્યના બગડવા-સુધ૨વાનો હર્ષવિષાદ હોતો નથી. હવે આ અર્થના કળશરૂપે અને આગળના કથનની સૂચનારૂપે કાવ્ય કહે છેઃ* श्लोङार्थः- [ इत्थं ] ॥ शते [ समस्तम् एव परिग्रहम् ] समस्त परिग्रहने * रखा ऽणशनो अर्थ आा प्रमाणे या थाय छे:- इत्थं ] आ रीते [ स्वपरयोः अविवेकहेतुम् Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy