SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૨૭૪ સમયસાર [भगवान श्री होदूण णिरुवभोज्जा तह बंधदि जह हवंति उवभोज्जा। सत्तट्ठविहा भूदा णाणावरणादिभावेहिं।। १७४ ।। संता दुणिरुवभोज्जा बाला इत्थी जहेह पुरिसस्स। बंधदि ते उवभोज्जे तरुणी इत्थी जह णरस्स।। १७५ ।। एदेण कारणेण दु सम्मादिट्ठी अबंधगो भणिद्रो। आसवभावाभावे ण पच्चया बंधगा भणिदा।।१७६ ।। सर्वे पूर्वनिबद्धास्तु प्रत्ययाः सन्ति सम्यग्दृष्टेः। उपयोगप्रायोग्यं बध्नन्ति कर्मभावेन।।१७३ ।। भूत्वा निरुपभोग्यानि तथा बध्नाति यथा भवन्त्युपभोग्यानि। सप्ताष्टविधानि भूतानि ज्ञानावरणादिभावैः।। १७४ ।। सन्ति तु निरुपभोग्यानि बाला स्त्री यथेह पुरुषस्य। बध्नाति तानि उपभोग्यानि तरुणी स्त्री यथा नरस्य।। १७५ ।। एतेन कारणेन तु सम्यग्दृष्टिरबन्धको भणितः। आस्रवभावाभावे न प्रत्यया बन्धका भणिताः।। १७६ ।। અણભોગ્ય બની ઉપભોગ્ય જે રીતે થાય તે રીતે બાંધતા, જ્ઞાનાવરણ ઇત્યાદિ કર્મો સસ-અષ્ટ પ્રકારનાં. ૧૭૪. સત્તા વિષે તે નિરુપભોગ્ય જ, બાળ સ્ત્રી જ્યમ પુરુષને; ઉપભોગ્ય બનતાં તે બાંધે, યુવતી જેમ પુરુષને. ૧૭૫. આ કારણે સમ્યકત્વસંયુત જીવ અણબંધક કહ્યા, આસરવભાવઅભાવમાં નહિ પ્રત્યયો બંધક કહ્યા. ૧૭૬, uथार्थ:- [ सम्यग्दृष्टे:] सभ्यष्टिने [ सर्वे ] ५५॥ [ पूर्वनिबद्धाः तु] पूर्व पंधाये॥ [ प्रत्ययाः] प्रत्ययो (द्रव्य भासपो) [ सन्ति ] सत्त॥३५ भोटू छ तमो [ उपयोगप्रायोग्यं ] ७५योन। प्रयो। अनुसार, [ कर्मभावेन ] भाव (-२॥२॥es ५) [बध्नन्ति] नवो ५ २. छे. ते प्रत्ययो, [ निरुपभोग्यानि] निरुपमोग्य [ भूत्वा] २ढीने ५छ [ यथा ] ४ शत. [ उपभोग्यानि ] ७५ मोय [ भवन्ति ] थाय छ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy