SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૨૩૯ કહાનજૈનશાસ્ત્રમાળા] પુણ્ય-પાપ અધિકાર (उपजाति) हेतुस्वभावानुभवाश्रयाणां सदाप्यभेदान्न हि कर्मभेदः। तद्बन्धमार्गाश्रितमेकमिष्टं स्वयं समस्तं खलु बन्धहेतुः।। १०२ ।। अथोभयं कर्माविशेषेण बन्धहेतुं साधयतिसोवणियं पिणियलं बंधदि कालायसं पि जह पुस्सिं। बंधदि एवं जीवं सुहमसुहं वा कदं कम्मं ।।१४६ ।। सौवर्णिकमपि निगलं बध्नाति कालायसमपि यथा पुरुषम्। बध्नात्येवं जीवं शुभमशुभं वा कृतं कर्म।।१४६ ।। शुभमशुभं च कर्माविशेषेणैव पुरुषं बध्नाति, बन्धत्वाविशेषात्, काञ्चनकालायस હવે આ અર્થનું કળશરૂપ કાવ્ય કહે છે – श्लोार्थ:- [हेतु-स्वभाव-अनुभव-आश्रयाणां ] हेतु, स्वभाव, अनुमय भने आश्रय-से. या२नो ( अर्थात मे. य२ .१२.) [ सदा अपि ] सहाय [ अभेदात् ] समे होवाथी [ न हि कर्मभेद:] निश्चयथा मे नथी; [ तद् समस्तं स्वयं ] भाटे समस्त धर्म पोते. [ खलु ] निश्चयथी [ बन्धमार्ग-आश्रितम् ] बंधमार्गने मश्रित छोपाथी भने [बन्धहेतुः ] बंधन ॥२५॥ छोपाथी, [ एकम् इष्टं] धर्भ मे ४ भानाम आयु छ-सेठ જ માનવું યોગ્ય છે. ૧૦૨. ४५, (शुभ-अशुम) अन्ने भो भविशे५५) (sis तपत विन) धन। કારણ છે એમ સિદ્ધ કરે છે: જ્યમ લોહનું ત્યમ કનકનું જંજીર જકડે પુરુષને, એવી રીતે શુભ કે અશુભ કૃત કર્મ બાંધે જીવને. ૧૪૬ ॥थार्थ:- [ यथा] ४५. [ सौवर्णिकम् ] सुवानी [ निगलं ] 1. [ अपि] ५९५ [ पुरुषम् ] पुरुषने [ बध्नाति ] Mi छ भने [ कालायसम् ] atvisनी [ अपि] ५९४iQ छ, [ एवं ] तवी शत. [ शुभम् वा अशुभम् ] शुम तम. ४ अशुभ [ कृतं कर्म ] ४२j धर्म [ जीवं] पाने [ बध्नाति ] (विशेष५) Miधे . ટીકા-જેમ સુવર્ણની અને લોખંડની બેડી કાંઈ પણ તફાવત વિના પુરુષને બાંધે છે કારણ કે બંધનપણાની અપેક્ષાએ તેમનામાં તફાવત નથી, તેવી રીતે શુભ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy