SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૧૯૨ સમયસાર [भगवान श्रीकुं गुणसण्णिदा दु एदे कम्मं कुव्वंति पच्चया जम्हा। तम्हा जीवोऽकत्ता गुणा य कुव्वंति कम्माणि।। ११२ ।। सामान्यप्रत्ययाः खलु चत्वारो भण्यन्ते बन्धकर्तारः। मिथ्यात्वमविरमणं कषाययोगौ च बोद्धव्याः।। १०९ ।। तेषां पुनरपि चायं भणितो भेदस्तु त्रयोदशविकल्पः। मिथ्यादृष्ट्यिादिः यावत् सयोगिनश्चरमान्तः।। ११० ।। एते अचेतनाः खलु पुद्गलकर्मोदयसम्भवा यस्मात्। ते यदि कुर्वन्ति कर्म नापि तेषां वेदक आत्मा।। १११ ।। गुणसंज्ञितास्तु एते कर्म कुर्वन्ति प्रत्यया यस्मात्। तस्माज्जीवोऽकर्ता गुणाश्च कुर्वन्ति कर्माणि।। ११२।। ४थी ५२'ए' नामनामा प्रत्ययो भाइरे, तेथी मत 4. छ, 'गु' ७२ छ भने.. ११२. uथार्थ:- [चत्वारः] या२. [ सामान्यप्रत्ययाः ] सामान्य *प्रत्ययो [खलु ] निश्चयथा [बन्धकर्तार:] बंधन ता [भण्यन्ते] वामां आवे छ- [ मिथ्यात्वम् ] मिथ्यात्य, [अविरमणं] अविरमा [च ] तथा [कषाययोगौ] उपाय भने यो। (से या२) [ बोद्धव्याः ] 141. [पुनः अपि च ] भने वजी [ तेषां] तमनो, [ अयं] । [त्रयोदशविकल्पः] ते२. ५२ नो [भेद: तु] मे [ भणितः] हेपामा माल्यो छ[ मिथ्यादृष्ट्यादि: ] मिथ्याइष्टि ( गुस्थान) थी भांडीने [ सयोगिनः चरमान्तः यावत् ] सयोगवणी (गुस्थान) । य२म समय सुधानो, [ एते] ॥ (प्रत्ययो अथवा गुस्थानो) [ खलु ] : ४मो निश्चयथी [अचेतनाः] अयेतन छ [ यस्मात् ] ॥२९॥ 3 [पुद्गलकर्मोदयसम्भवाः] ५६न। यथी उत्पन्न थाय छ [ ते] तेसो [ यदि] . [ कर्म ] [ कुर्वन्ति ] ७२. तो मत ३२; [ तेषां ] तेमनी (ौनी) [ वेदकः अपि] मोऽत५९ [ आत्मा नआत्मा नथी. [ यस्मात् ] ४थी [ एते] २॥ [गुणसंज्ञिताः तु] 'गु' नमन। [प्रत्ययाः ] प्रत्ययो [कर्म] धर्भ [ कुर्वन्ति] २. छ [तस्मात् ] तथा [ जीवः ] ७५ तो [अकर्ता] भनो मत छ [च ] भने [ गुणाः ] 'ए' ४ [ कर्माणि ] भने [ कुर्वन्ति ] ४२. छ. * प्रत्ययो = धन १२९॥ अर्थात मासयो Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy