SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] કર્તા-કર્મ અધિકાર ૧૭૯ (अनुष्टुभ् ) आत्मा ज्ञानं स्वयं ज्ञानं ज्ञानादन्यत्करोति किम्।। परभावस्य कर्तात्मा मोहोऽयं व्यवहारिणाम्।। ६२ ।। तथापि ववहारेण दु आदा करेदि घडपडरधाणि दव्वाणि। करणाणि य कम्माणि य णोकम्माणीह विविहाणि।। ९८ ।। व्यवहारेण त्वात्मा करोति घटपटरथान द्रव्याणि। करणानि च कर्माणि च नोकर्माणीह विविधानि।।९८ ।। व्यवहारिणां हि यतो यथायमात्मात्मविकल्पव्यापाराभ्यां घटादिपरद्रव्यात्मक बहिःकर्म कुर्वन् प्रतिभाति ततस्तथा क्रोधादिपरद्रव्यात्मकं च समस्तमन्तःकर्मापि એ જ વાતને દઢ કરે છે: श्लोार्थ:- [ आत्मा ज्ञानं ] सामानस्१३५ छ, [ स्वयं ज्ञानं ] पोते. शान ४ छ; [ज्ञानात् अन्यत् किम् करोति] ते शान सिवाय नी | रे ? [ आत्मा परभावस्य कर्ता ] मात्मा ५२(भावनो ऽता छ [ अयं ] मेम मानj (तथा ) ते [ व्यवहारिणाम् मोहः ] व्यवहारी पोनो मोह ( अशान) छ. ६२. હવે કહે છે કે વ્યવહારી જીવો આમ કહે છે: घ2-42-२थाहि वस्तुमओ, ३२४ो भने जी નોકર્મ વિધવિધ જગતમાં આત્મા કરે વ્યવહારથી. ૯૮. ॥थार्थ:- [व्यवहारेण तु] व्यवहारथी अर्थात व्यवहारी योडो भाने छ । [इह ] ४di [आत्मा ] मम॥ [घटपटरथान् द्रव्याणि ] 4, 5५९, २थ त्यहि वस्तुभोने, [च] 4जी [ करणानि ] इंद्रियोने, [ विविधानि ] भने १२i [कर्माणि] ओहि द्रव्य न [च नोकर्माणि ] सने शरी२६ नो न [ करोति ] ४३. छ. ટીકાઃ-જેથી પોતાના (ઇચ્છારૂપ) વિકલ્પ અને (હસ્તાદિની ક્રિયારૂપ) વ્યાપાર વડ આ આત્મા ઘટ આદિ પરદ્રવ્યસ્વરૂપ બાહ્યકર્મને કરતો (વ્યવહારીઓને) પ્રતિભાસે છે તેથી તેવી રીતે (આત્મા) ક્રોધાદિ પરદ્રવ્યસ્વરૂપ સમસ્ત અંતરંગ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy