SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૩૦૨ રત્નકરણ્ડક શ્રાવકાચાર [ભગવાનશ્રીકુંદકુંદनिःश्रेयसमावसन्ति निःश्रेयसे तिष्ठन्ति। के ते इत्याह-विद्येत्यादि। विद्या केवलज्ञानं, दर्शनं केवलदर्शनं, शक्तिरनन्तवीर्यं , स्वास्थ्यं परमोदासीनता, प्रह्लादोऽनन्तसौख्यं, तृप्तिर्विषयानाकांक्षा, शुद्धिर्द्रव्यभावस्वरूपकर्ममलरहितता, एता युञ्जन्ति आत्मसम्बद्धाः कुर्वन्ति ये ते तथोक्ताः। तथा निरतिशया अतिशयाद्विधादिगुणहीनाधिकभावान्निष्क्रान्ताः। तथा निरवधयो नियतकालावधिरहिताः। इत्थंभूता ये ते निःश्रेयसमावसन्ति। सुखं सुखरूपं निःश्रेयसं। अथवा सुखं यथा भवत्येवं ते तत्रावसन्ति।।१३२।। अनंते काले गच्छति कदाचित् सिद्धानां विद्याधन्यथाभावो भविष्यत्यतः कथं निरतिशया निरवधयश्चेत्याशंकायामाह काले कल्पशतेऽपि च गते शिवानां न विक्रिया लक्ष्या। उत्पातोऽपि यदि स्यात् त्रिलोकसंभ्रान्तिकरणपटुः ।। १३३।। [निःश्रेयसम्] मोमi [ आवसन्ति ] 4से छे. st :- ‘निःश्रेयसम् आवसन्ति' मोक्षम से छ. ५ ते भोक्षम 4से. छ ? ते हे छ-'विद्येत्यादि' विद्या पान, दर्शनं ठेवणशन, शक्ति: अनंतवीर्य, स्वास्थ्य ५२मासीनता (५२ वीतता), प्राद: अनंतसु५, तृप्ति: विषयोनी ॥iक्षानो समाव, शुद्धिः द्रव्यर्भ-भाव ३५ भलथी. रहितता. मे पधायथी युऽत. ते तथा 'निरतिशया'-अतिशय अर्थात विद्याहि गुयोनी हीनधिताथी रहित तथा निरवधयः' નિયતકાળની અવધિરહિત-આવાં પૂર્વોક્ત વિશેષણોથી વિશિષ્ટ જે જીવો છે તે મોક્ષમાં વસે છે, અથવા મોક્ષમાં સુખપૂર્વક વસે છે. ભાવાર્થ - મુક્ત જીવો અનંતજ્ઞાન, અનંતદર્શન, અનંતવીર્ય, પરમ ઉદાસીનતા અને અનંતસુખથી યુક્ત થઈને તથા વિષયોની આશાથી, દ્રવ્યકર્મ-ભાવકર્મરૂપ મલથી અને અષ્ટગુણોની ન્યૂનાધિકતાથી રહિત થઈને અનંતકાળ સુધી સુખપૂર્વક મોક્ષમાં રહે છે. ૧૩૨. અનંતકાળ જતાં, કોઈ સમયે સિદ્ધોના જ્ઞાનાદિનો અન્યથા ભાવ થઈ જશે તો તેમને નિરતિશયતા અને નિરવધિપણું કેવી રીતે હોય-એવી આશંકા થતાં કહે છેમુક્ત જીવોના ગુણોમાં વિકારનો અભાવ શ્લોક ૧૩૩. अन्वयार्थ :- [ यदि] a [ त्रिलोकसम्भ्रान्तिकरणपटुः] agu दोडोम ५१ Please inform us of any errors on rajesh@ AtmaDharma.com
SR No.008299
Book TitleRatnakarandak Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorChotalal Gulabchand Gandhi
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy