SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ૨૬૫ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] રત્નકરણ્ડક શ્રાવકાચાર રપ सप्तगुणसमाहितेन। तदुक्तं 'श्रद्धा तृष्टिर्भक्तिविज्ञानमलुब्धता क्षमा सत्यं । यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति।। इत्येतैः सप्तभिर्गुणैः समाहितेन सहितेन तु दात्रा दानं दातव्यं। कैः कृत्वा ? नवपुण्यैः। तदुक्तं पडिगहमुच्चट्ठाणं पादोदयमच्चणं च पणमं च। मणवयणकायसुद्धी एसणसुद्धी य णवविहं पुण्णं।। प्रतिपत्ति (हान) २j थे ? ' सतगुणसमाहितेन' सात गु९. सहित (Eldl२. ६२८). श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा सत्त्वम्। यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति।। श्रद्धा, संतोष, महित, शान, निमिता, क्षमा भने सत्य-से सात गु ने छोय તેને દાતાર કહે છે. ॥ Aud gो सहित EduR. हान ५j ds. शने ? 'नवपुण्यैः' નવધાભક્તિ કરીને. નવધાભક્તિ पडिगहमुच्चट्ठाणं पादोदयमच्चणं च पणमं च। मणवयणकायसुद्धी एसणसुद्धी य णवविहं पुण्णं ।। श्रद्धाशक्तिरलुब्धत्वं भक्तिर्ज्ञानं दया क्षमा। इति श्रद्धादयः सप्त गणाः स्युरॅहमेधिनाम्।। इति 'घ' पुस्तके पाठः। तद्दात्रा घ.। 'घ' पुस्तके अस्य श्लोकस्य स्थाने निम्नांकितः श्लोको वर्तते'प्रतिग्रहोच्चस्थानं च पादक्षालनमर्चनम्। प्रणामो योगशुद्धिश्च भिक्षाशुद्धिश्च तेन वा।। દાતારના સાત ગુણ, નવધાભક્તિ, દેવા યોગ્ય આહાર અને પાત્રાદિ સંબંધી વિશેષ જ્ઞાન માટે જુઓ 'पुरुषार्थ सिद्धि-उपाय' सो १६८ थी १७१. Please inform us of any errors on rajesh@ AtmaDharma.com
SR No.008299
Book TitleRatnakarandak Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorChotalal Gulabchand Gandhi
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy