________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૨૬૪
રત્નકરણ્ડક શ્રાવકાચાર [ભગવાન શ્રી કુંદકુંદनवपुण्यैः प्रतिपत्तिः सप्तगुणसमाहितेन शुद्धेन।
अपसूनारम्भाणामार्याणामिष्यते दानम्।।११३।। दानमिष्यते। कासौ ? प्रतिपत्तिः गौरवं आदरस्वरूपा। केषां? आर्याणां सद्दर्शनादिगुणोपेतमुनीनां। किंविशिष्टानां ? अपसूनारम्भाणां सूनाः पंचजीवघातस्थानानि। तदुक्तम्
खंडनी पेषणी चुल्ली उदकुम्भः प्रमार्जनी।
पंचसूना गृहस्थस्य तेन मोक्षं न गच्छति।।१३।। खंडनी उलखलं, पेषणी घरट्टः, चुल्ली चुलूकः, उदकुम्भः उदकघटः, प्रमार्जनी बोहारिका। सूनाश्चारंभाश्च कृष्यादयस्तेऽपगता येषां तेषां। केन प्रतिपत्तिः कर्तव्या ?
દાનનું લક્ષણ
શ્લોક ૧૧૩ अन्वयार्थ :- [सप्तगुणसमाहितेन] सात गु सहित [शुद्धन] हौसिह, आयारि तथा ॥२ शुद्धि सहित [दात्रा] श्राप द्वा२। [अपसूनारम्भाणां] पाय सून। सने सारंम रहित, [आर्याणाम्] सभ्यर्शन आदि गुो सहित मुनिमोन। [ नवपुण्यैः] नव महितपूर्व ४ [प्रतिपत्तिः] ॥२ २॥ गौ२५ (२॥६२.) ७२पामा मा छे ते [ दानम् ] न [इष्यते] हेपाय छे.
st :- ‘दानम् इष्यते' हान हेपाय छे. शुं त ? 'प्रतिपत्तिः' गौ२५ ३२मा२पूर्व न ॥५g. ओने ? 'आर्याणाम् ' सभ्यर्शन गुो सहित मुनिमाने. या ( मुनिमी ) ? 'अपसूनारम्भाणाम् ' पाय सून। सने माम रहित सेवा ( भुमिमी). સૂના અર્થાત્ પાંચ જીવઘાતનાં સ્થાનો તે નીચે કહ્યાં છે
પાંચ સૂના खंडनी पेषणी चुल्ली, उदकुम्भः प्रमार्जनी।
पंचसूना गृहस्थस्य, तेन मोक्षं न गच्छति।। uisini Musj, यीम (घंटीमi) mg, यूतो या स131 स॥ी, ५0 (भ२j भने जाड aj ( ध्यये पाणयो) -मे पाय सून। छे.
સૂના અને કૃષિ આદિ આરંભથી જે રહિત છે તેમને (મુનિઓને) કોની દ્વારા
Please inform us of any errors on rajesh@AtmaDharma.com