________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૨૦૮
રત્નકરણ્ડક શ્રાવકાચાર [ભગવાન શ્રી કુંદકુંદगणधरदेवादयस्ते प्राहुः। कान् ? 'अनर्थदण्डान्'। कति? 'पंच'। कथमित्याह 'पापेत्यादि । पापोपदेशश्च हिंसादानं च अपध्यानं च दुःश्रुतिश्च एताश्चतस्त्र: 'प्रमादचर्या' चेति पंचामी।।७५।।। तत्र पापोपदेशस्य तावत् स्वरूपं प्ररूपयन्नाह
'तिर्यक्क्लेशवणिज्याहिंसारम्भप्रलम्भनादीनाम्।
कथाप्रसङ्गः प्रसव: स्मर्त्तव्यः पाप उपदेशः।। ७६ ।। હોવાથી તે દંડ સમાન છે. તે દંડને જે ધારણ કરતા નથી (અર્થાત્ તે અશુભ પ્રવૃત્તિરૂપ ६ऽथी ४ २हित छ) मे ४ २९५२वाहि 'प्राहु:' हे छे. होने हे छ ? 'अनर्थदण्डान्' अनर्थ६ऽने. ते छ? 'पञ्च' ५iय. रीते? ते छ 'पापेत्यादि' पोपटे, हिंसाहान, १५ध्यान भने दुःश्रुति-से या२. ( अनर्थ६७) भने ५iयमो 'प्रमादचर्या' प्राध्या ( अनर्थ६ ).
ભાવાર્થ - પ્રયોજન વિના મન-વચન-કાયરૂપ યોગની પરને પીડાકારક અશુભ પ્રવૃત્તિને અનર્થદંડ કહે છે. તેના પાંચ ભેદ કહ્યા છે१. पोपदेश, २. हिंसाहान,
અપધ્યાન, ४. दुःश्रुति, भने ५. माध्यया. દરેકનું સ્વરૂપ ગ્રન્થકાર સ્વયં આગળ બતાવશે. ૭૫. તેમાં ( પાંચ અનર્થદંડોમાં) પ્રથમ પાપોપદેશનાં સ્વરૂપનું પ્રરૂપણ કરીને કહે છે
પાપોપદેશ અનર્થદંડનું સ્વરૂપ
શ્લોક ૭૬ अन्वयार्थ :- [ तिर्यक्लेशवणिज्याहिंसारम्भप्रलम्भनादीनाम्] तिर्ययोने
१. क्लेशतिर्यग्वणिज्यावधकारंभकादिषु पापसंयुतं वचनं पापोपदेशः। तद्यथाअस्मिन् देशे दासा दास्यः सुलभास्तानमुं देशं नीत्वा विक्रये कृते महानर्थलाभो भवतीति क्लेशवणिज्या। गोमहिष्यादीनमुत्र गृहीत्वाऽन्यत्र देशे व्यवहारे कृते भूरिवित्तलाभ इति तिर्यग्वणिज्या। वागुरिकसौकरिकशाकुनिकादिभ्यो मृगवराहशकुन्तप्रभृतयोऽमुष्मिन् देशे सन्तीति वचनं वधकोपदेशः आरंभकेभ्यः कृषीवलादिभ्यः क्षित्युदकज्वलनपवनवनस्पत्यारंभोऽनेनोपायेन कर्तव्य इत्याख्यानमारंभकोपदेशः इत्येवं प्रकारं पापसंयुक्तं वचनं पापोपदेशः। २. प्रसवः कथाप्रसङ्गः घ।
Please inform us of any errors on rajesh@ AtmaDharma.com