SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કાનજૈનશાસ્ત્રમાળા] રત્નકરણ્ડક શ્રાવકાચાર द्दष्टिश्च तत्त्वार्थश्रद्धानं, ज्ञानं च तत्त्वार्यप्रतिपत्तिः, वृत्तं चारित्रं पापक्रियानिवृत्तिलक्षणं। सन्ति समीचीनानि च तानि द्दष्टिज्ञानवृत्तानि च। 'धर्म' उक्तस्वरूपं। 'विदुः' वदन्ति प्रतिपादयन्ते। के ते? 'धर्मेश्वराः' रत्नत्रयलक्षणधर्मस्य ईश्वरा अनुष्ठातृत्वेन प्रतिपादकत्वेन च स्वामीनो जिननाथाः। कुतस्तान्येव धर्मो न पुनर्मिथ्यादर्शनादीन्यपीत्याह-यदीयेत्यादि। येषां सद्दष्ट्यादीनां सम्बन्धीनि यदीयानि तानि च तानि प्रत्यनीकानि च प्रतिकूलानि मिथ्यादर्शनादीनि 'भवन्ति' सम्पद्यन्ते। का? 'भवपद्धतिः' संसारमार्गः। अयमर्थ:- यतः सम्यग्दर्शनादि-प्रतिपक्षभूतानि मिथ्यादर्शनादीनि संसारमार्गभूतानि । अतः सम्यग्दर्शनादीनि (धर्मनल) શ્લોક ૩. अन्वयार्थ :- [धर्मेश्वराः ] धन। प्रति५।६5 तीर्थ ४२३५ [ सद्दष्टिज्ञानवृत्तानि ] सभ्यर्शन, सभ्यन अने सभ्यश्यारित्रने (ोयनी मेऽताने ) [धर्मं ] धर्म [ विदुः] हुई छ. [यदीयप्रत्यनीकानि] तेनाथी (सभ्यर्शनाथी) ४ विपरीत मिथ्याशन, भियान सने मिथ्यायारित्र ते [भवपद्धतिः] संस॥२-५रित्नभानु ॥२९॥ [भवन्ति ] छे. East :- ‘दृष्टि' मे.ट तत्त्वार्थश्रद्धान (-तत्त्व-स्१३५सहित अर्थन-पाहि ५र्थोनुं श्रद्धान, 'ज्ञानं ' अटो तत्त्वार्थप्रतिपत्ति-तत्वार्थनी प्रतिपत्तितत्त्वार्थनु न भने 'वृत्तं' सेटत. ५५ठियामोथी निवृत्ति३५ यात्रि, ते अर्थात शन-न-यारित्र ) सभीयान-सभ्य छे. 'धर्म' 35त स्व३५i शन-शान-यारित्रने धर्म ‘विंदुः' हे छ. ओए। उठे छ ? 'धर्मेश्वराः' रत्नत्रयस्१३५ धन। श्व२. अर्थात, तेनुं माय२९॥ १२॥२. अने તેનો ઉપદેશ કરનાર સ્વામી જિનનાથ (ભગવાન જિનેન્દ્રદેવ ). શા કારણે તે જ (सभ्यर्शन ४) धर्म छ भने मिथ्याशनाहि धर्म नथी ? ते हे छ- 'यदीयेत्यादि' કારણ કે જે કાંઈ સમ્યગ્દર્શનાદિ છે તેનાથી તે પ્રતિકૂલ ( વિપરીત) મિથ્યાદર્શનાદિ 'भवन्ति' छ. 'का' ते \ छ ? ' भवपद्धतिः' ते संसा२नो मार्ग छे. तेनो २१॥ अर्थ छ : કારણ કે સમ્યગ્દર્શનાદિનાં પ્રતિપક્ષરૂપ જે મિથ્યાદર્શનાદિ છે તે સંસારના १. प्रमाणैः प्रसिद्धान्यतः कारणात् ख.। प्रसिद्धान्यतः सम्यग्दर्शनादीन्यपवर्गसुख घ.। Please inform us of any errors on rajesh@ AtmaDharma.com
SR No.008299
Book TitleRatnakarandak Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorChotalal Gulabchand Gandhi
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy