________________
Version 001: remember to check http://www.AtmaDharma.com for updates
[3] ચારિત્રાધિકાર
अथ चरित्ररूपं धर्मं व्याचिरव्यासुराह
मोहतिमिरापहरणे दर्शनलाभादवाप्तसंज्ञानः ।
रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः ।। ४७ ।।
चरणं' हिंसादिनिवृत्तिलक्षणं चारित्रं । ' प्रतिपद्यते ' स्वीकरोति । कोऽसौ ? ' साधु ' र्भव्यः। कथंभूतः? — अवाप्तसंज्ञानः’। कस्मात् ? ' दर्शनलाभात् ' तल्लाभोऽपि तस्य कस्मिन् सति संजातः? ‘मोहतिमिरापहरणे' मोहो दर्शनमोहः स एव तिमिरं तस्यापहरणे यथासम्भवमुपशमे क्षये क्षयोपशमे वा । अथवा मोहो दर्शनचारित्रमोहस्तिमिरं ज्ञानावर
શ્લોક ૪૭
અન્વયાર્થ :- [ मोहतिमिरापहरणे ] दर्शनमोह३पी અંધકાર દૂર થતાં [ दर्शनलाभात् ] सम्यग्दर्शननी प्राप्तिथी [ अवाप्तसंज्ञान: ] ४ने सम्यग्ज्ञान प्राप्त थयुं छे वो [ साधुः ] भव्य व [ रागद्वेषनिवृत्यै ] राग-द्वेषनी निवृत्ति माटे ( राग-द्वेषने दूर ९२वा भाटे ) [ चरणम् ] सभ्ययारित्र [ प्रतिपद्यते ] धा२ए। ऽरे छे.
टीङ :- — चरणं ' [हिंसाद्दिथी निवृत्ति३५ यारित्रने 'प्रतिपद्यते ' स्वीझरे छे - धारण डरे छे. डोसा ते? 'साधुः ' भव्य व देवो ( भव्य व ) ? ' अवाससंज्ञान:' ने सम्यग्ज्ञान प्राप्त थयुं छे तेवो. शाथी - (शा रसाथी) ? 'दर्शनलाभात्' सम्यग्दर्शननी प्रातिथी. तेनी प्राप्ति पए। तेने शुं थतां थ ? ' मोहतिमिरापहरणे ' मोह भेटले हर्शनमोड (દર્શનમોહરૂપી ) -અંધકા૨-તે દૂર થતાં અર્થાત્ યથાસંભવ તેનો ઉપશમ, ક્ષય કે ક્ષયોપશમ થતાં-અથવા મોહ એટલે દર્શન-ચારિત્રમોહ અને તિમિર
Please inform us of any errors on rajesh@AtmaDharma.com