SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૧૧૪ ૨ત્નકરણ્ડક શ્રાવકાચાર शिवमजरमरुजमक्षयमव्याबाधं विशोकभयशङ्कम्। काष्ठागतसुखविद्याविभवं विमलं भजन्ति दर्शनशरणाः।। ४०।। 'दर्शनशरणाः' दर्शन शरणं' १ संसारापायपरिरक्षकं येषां, दर्शनस्य वा शरणं रक्षणं यत्र ते। शिवं' मोक्षं। भजन्त्यनुभवन्ति। कथंभूतं ? 'अजरं' न विद्यते जरा वृद्धत्वं यत्र। 'अरुजं' न विद्यते रुग्व्याधिर्यत्र। ' अक्षयं ' न विद्यते लब्धानन्तचतुष्टयक्षयो' यत्र। 'अव्याबाधं' न विद्यते दु:खकारणेन केनचिद्विविधा विशेषेण वा आबाधा यत्र। 'विशोकमयशङ्क' विगता शोकमयशङ्का यत्र। 'काष्ठागतसुखविद्याविभवं' काष्ठां परमप्रकर्ष गतः प्राप्तः सुखविद्ययोर्विभवो विभूतिर्यत्र। 'विमलं' विगतं मलं द्रव्यभावरूपकर्म यत्र।। ४०।। સમ્યગદર્શનથી મોક્ષની પ્રાપ્તિ શ્લોક ૪૦ अन्वयार्थ :- [ दर्शनशरणाः ] सभ्यर्शन ४भर्नु १२९॥ छ मे पो [अजरम्] ५७५९।२हित, [ अरुजम् ] रोहित, [अक्षयम् ] क्षयरहित, [अव्याबाधम् ] धारहित, [ विशोकभयशंकम्] शोs, भय तथा शं २हित [काष्ठागतसुखविद्याविभवम् ] »i સુખ અને જ્ઞાનનો વૈભવ પરાકાષ્ઠાએ પહોંચ્યો છે તેવા-અર્થાત્ સર્વોત્કૃષ્ટ સુખ અને सर्वोत्कृष्ट नसहित, [विमलं] भव२हित, अर्थात द्रव्य, भावधर्म सने नोभ३५ भवरहित [ शिवम् ] भोक्षने [भजन्ति] ५।मे छे. st :- 'दर्शनशरणाः' भने सम्यान १२९॥ छ-अर्थात सभ्यर्शन भर्नु સંસારનાં દુઃખમાંથી રક્ષણ કરનાર છે- અથવા જેમને સમ્યગ્દર્શનનું શરણ છે-રક્ષણ છે तेसो ‘शिवं भजन्ति' भोक्ष पामे छ-अनुत्मवे छे. या ( भोक्षने) ? 'अजरं' या ४२॥ मेटते. ५७५९ नथी, 'अरुजम् 'भ्य २४ मेटरी रोग-व्याधि नथी, 'अक्षयम् 'भ्यां प्राप्त थये। अनंत यतुष्टयनो क्षय नथी, 'अव्याबाधम्' भ्यां छ :५ ५७पाथी अथवा विविध प्र॥२थी बाधा नथी, 'विशोकभयशंकम् 'भ्यां शोध, भय सने शानो श थ यो छ, 'काष्ठागतसुखविद्याविभवम्' यां सुप भने ननो विमव-विभूति. ५२॥5॥ठाये ५९ोयी छ तथा 'विमलं' या द्रव्य, माऽर्भ भने नोभ३५ भजनो नश थयो छ तवा ( भोक्षने पामे छे.) १. शरणं संसाराषायपरिरक्षकं येषां, दर्शनस्य वा शरणं रक्षणं यत्र ते शिवं घ.। २. चतुष्टयस्वरूपस्य घ.। ३. द्रव्यभावस्वरूपं कर्म घ.। Please inform us of any errors on rajesh@ AtmaDharma.com
SR No.008299
Book TitleRatnakarandak Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorChotalal Gulabchand Gandhi
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy