SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] નવપદાર્થપૂર્વક મોક્ષમાર્ગપ્રપંચવર્ણન [ १६३ एते जीवनिकायाः पञ्चविधाः पृथिवीकायिकाद्याः। मनःपरिणामविरहिता जीवा एकेन्द्रिया भणिताः।। ११२।। पृथिवीकायिकादीनां पंचानामेकेन्द्रियत्वनियमोऽयम्। पृथिवीकायिकादयो हि जीवाः स्पर्शनेन्द्रियावरणक्षयोपशमात् शेषेन्द्रियावरणोदये नोइन्द्रियावरणोदये च सत्येकेन्द्रियाअमनसो भवंतीति।। ११२।। अंडेसु पवढेता गब्भत्था माणुसा य मुच्छगया। जारिसया तारिसया जीवा एगेंदिया णेया।। ११३।। अंडेषु प्रवर्धमाना गर्भस्था मानुषाश्च मूच्र्छा गताः। यादृशास्तादृशा जीवा एकेन्द्रिया ज्ञेयाः।। ११३।। एकेन्द्रियाणां चैतन्यास्तित्वे दृष्टांतोपन्यासोऽयम्। सन्वयार्थ:- [ एते ] ॥ [ पृथिवीकायिकाद्याः ] पृथ्वी।यि. [ पञ्चविधाः ] पाय २॥ [जीवनिकायाः] पनियोने [मनःपरिणामविरहिताः] मनप२ि९॥मरहित [ एकेन्द्रियाः जीवाः ] मेद्रिय पो [ भणिताः ] ( सर्व ) ॥ ७. टीs:- 241, पृथ्वीयि पोरे पाय (-५यविघ) पोन। मेद्रिय५९॥नो नियम छे. પૃથ્વીકાયિક વગેરે જીવો, સ્પર્શનેંદ્રિયના (-ભાવસ્પર્શનેંદ્રિયના) આવરણના ક્ષયોપશમને લીધે તથા બાકીની ઇંદ્રિયોના (-ચાર ભાદ્રિયોના) આવરણનો ઉદય તેમજ મનના (ભાવમનના) આવરણનો ઉદય હોવાથી, મનરહિત એકંદ્રિય છે. ૧૧ર. જેવા જીવો અંડસ્થ, મૂર્ધાવસ્થ વા ગર્ભસ્થ છે; તેવા બધા આ પંચવિધ એકેંદ્ધિ જીવો જાણજે. ૧૧૩. अन्वयार्थ:- [अंडेषु प्रवर्धमानाः] मां वृद्धि मत प्रामी, [ गर्भस्थाः ] गर्भमा २६८i प्रीमो [च] भने [ मूर्छा गताः मानुषाः ] भू पामेला मनुष्यो, [ यादृशाः] qi (बुद्धिपूर्व व्यापा२. विनानi) छ, [ तादृशाः] तवा [एकेन्द्रियाः जीवाः] मेद्रिय ®यो [ ज्ञेयाः ] 4. ટીકાઃ- આ, એકંદ્રિયોને ચૈતન્યનું અસ્તિત્વ હોવા સંબંધી દષ્ટાંતનું કથન છે. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008296
Book TitlePunchaastikaai Sangrah
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages292
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy