SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ११४ ] પંચાસ્તિકાયસંગ્રહ स्कंधाश्च स्कंधदेशाः स्कंधप्रदेशाश्च भवन्ति परमाणवः । इति ते चतुर्विकल्पाः पुद्गलकाया ज्ञातव्याः ।। ७४ ।। पुद्गलद्रव्यविकल्पादेशोऽयम् । [ भगवानश्री ६६ पुद्गलद्रव्याणि हि कदाचित्स्कंधपर्यायेण, कदाचित्स्कंधदेशपर्यायेण, कदाचित्स्कंधप्रदेशपर्यायेण, कदाचित्परमाणुत्वेनात्र तिष्टन्ति । नान्या गतिरस्ति। इति तेषां चतुर्विकल्पत्वमिति।। ७४।। खंधं सयलसमत्थं तस्स दु अद्धं भणंति देसो त्ति । अद्धद्धं च पदेसो परमाणू चेव अविभागी ।। ७५ ।। स्कंध: सकलसमस्तस्तस्य त्वर्धं भणन्ति देश इति । अर्धार्ध च प्रदेश: परमाणुश्चैवाविभागी।। ७५ ।। पुद्गलद्रव्यविकल्पनिर्देशोऽयम् । अन्वयार्थः- [ते पुद्गलकायाः ] पुछ्गलायना [ चतुर्विकल्पाः ] यार ह [ ज्ञातव्याः ] भरावा: [ स्कंधा: च ] स्टुंधो, [ स्कंधदेशाः ] स्टुंधहेशो [ स्कंधप्रदेशा: ] स्टुंधप्रदेशो[ च ] भने [ परमाणवः भवन्ति इति ] परमाशु. टीडा:- आ, पुछ्गसद्रव्यना लेहोनुं स्थन छे. પુદ્દગલદ્રવ્યો કદાચિત્ સ્કંધપર્યાય, કદાચિત્ સ્કંધદેશરૂપ પર્યાય, કદાચિત્ સ્કંધપ્રદેશરૂપ પર્યાયે અને કદાચિત્ પરમાણુપણે અહીં (લોકમાં) હોય છે; બીજી કોઈ ગતિ નથી. એ પ્રમાણે तेमना यार हो छे. ७४. यूरा-सज्ज ते' संघ' छे ने अर्ध तेनुं 'हेश ' छे, अर्घार्ध तेनुं ' अहेश ' ने अविभाग ते 'परमाशु 'छे. ७५. अन्वयार्थः- [ सकलसमस्तः ] सण - समस्त (पुछ्गलपिंडात्म खाणी वस्तु ) ते [ स्कंध: ] स्÷६ छे. [ तस्य अर्धं तु ] तेना अर्धने [ देशः इति भणन्ति ] देश दुई छे, [ अर्धाधं ] अर्धनुं अर्ध ते [ प्रदेश: ] प्रदेश छे [च] अने [ अविभागी] विभागी ते [ परमाणुः एव ] रेजर परमाशु छे. टीडा:- आ, पुछ्गसद्रव्यना भेोनुं वर्शन छे. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008296
Book TitlePunchaastikaai Sangrah
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages292
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy