SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates उ४८ પ્રવચનસાર [ भगवान श्री शाद्वलशिलीन्ध्रशक्रगोपादिभावैः परिणमन्ते, तथा यदायमात्मा रागद्वेषवशीकृतः शुभाशुभभावेन परिणमति तदा अन्ये योगद्वारेण प्रविशन्तः कर्मपुद्गलाः स्वयमेव समुपात्तवैचित्र्यै-र्ज्ञानावरणादिभावै: परिणमन्ते। अतः स्वभावकृतं कर्मणां वैचित्र्यं, न पुनरात्मकृतम्।। १८७।। अथैक एव आत्मा बन्ध इति विभावयति सपदेसो सो अप्पा कसायिदो मोहरागदोसेहिं। कम्मरजेहिं सिलिट्ठो बंधो त्ति परूविदो समये।। १८८।। सप्रदेश: स आत्मा कषायितो मोहरागद्वेषैः। कर्मरजोभिः श्लिष्टो बन्ध इति प्ररूपितः समये।। १८८।। परिणत इत्यर्थः। तं पविसदि कम्मरयं तदा काले तत्प्रसिद्धं कर्मरजः प्रविशति। कैः कृत्वा। णाणावरणादिभावेहिं भूमेर्मेघजलसंयोगे सति यथाऽन्ये पुद्गलाः स्वयमेव हरितपल्लवादिभावैः परिणमन्ति तथा स्वयमेव नानाभेदपरिणतैर्मूलोत्तरप्रकृतिरूपज्ञानावरणादिभावैः पर्यायैरिति। ततो ज्ञायते यथा ज्ञानावरणादिकर्मणामुत्पत्ति: स्वयंकृता तथा मूलोत्तरप्रकृतिरूपवैचित्र्यमपि, न च जीवकृतमिति।। १८७।। અન્ય પુદગલો સ્વયમેવ વૈચિત્ર્યને પામેલા 'શાદ્ધલ-શિલીંધ્ર-ઇંદ્રગોપાદિભાવે પરિણમે છે, તેમ જ્યારે આ આત્મા રાગદ્વેષને વશીભૂત થયો થકો શુભાશુભભાવે પરિણમે છે, ત્યારે બીજાં, યોગદ્વાર વડે પ્રવેશતાં કર્મપુદગલો સ્વયમેવ વૈચિયને પામેલા જ્ઞાનાવરણાદિભાવે પરિણમે છે. थी ( अम नही थयु ) धर्भानु वैयित्र्य स्वामावत छ, परंतु यात्मवृत. नथी. १८७. હવે એકલો જ આત્મા બંધ છે એમ સમજાવે છે: સપ્રદેશ જીવ સમયે કષાયિત મોહરાગાદિ વડે, સંબંધ પામી કર્મરજનો, બંધરૂપ કથાય છે. ૧૮૮. अन्वयार्थ:- [सप्रदेशः] सप्रदेश मेवो [ सः आत्मा] ते आत्मा [समये] समये [ मोहरागद्वेषैः ] भोई-२॥॥-द्वेष 43 [ कषायितः] पायित थपाथी [कर्मरजोभिः श्लिष्ट: ] भ२४ ५3 (Aष्ट थयो यो (अर्थात ने भ२४ १०ी छ मेयो थयो थओ) [बन्धः इति प्ररूपितः ] 'cia' કહેવામાં આવ્યો છે. १. u = सीj मेहान २. शिलींध्र = टोप; मिसानो टो५. 3. छंद्रगो५ = योभासामा यतुं मे पहुं. ४. स्वभावत = आना पोताना स्वमाथी शये. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy