SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates 338 પ્રવચનસાર [ भगवान श्रीकुंकुं कर्मपुद्गलयोः परस्परपरिणामनिमित्तमात्रत्वेन विशिष्टतरः परस्परमवगाहः स तदुभयबन्धः ।।१७७।। अथ द्रव्यबन्धस्य भावबन्धहेतुकत्वमुज्जीवयति सपदेसो सो अप्पा तेसु पदेसेसु पुग्गला काया। पविसंति जहाजोग्गं चिट्ठति य जति बज्झंति।।१७८ ।। सप्रदेशः स आत्मा तेषु प्रदेशेषु पुद्गलाः कायाः। प्रविशन्ति यथायोग्यं तिष्ठन्ति च यान्ति बध्यन्ते।। १७८ ।। अयमात्मा लोकाकाशतुल्यासंख्येयप्रदेशत्वात्सप्रदेशः। अथ तेषु तस्य प्रदेशेषु कायवाङ्मनोवर्गणालम्बनः परिस्पन्दो यथा भवति तथा कर्मपुद्गलकायाः स्वयमेव परिस्पन्द अण्णोण्णस्सवगाहो पुग्गलजीवप्पगो भणिदो अन्योन्यस्यावगाहः पुद्गलजीवात्मको भणितः। निर्विकारस्वसंवेदनज्ञानरहितत्वेन स्निग्धरूक्षस्थानीयरागद्वेषपरिणतजीवस्य बन्धयोग्यस्निग्धरूक्षपरिणामपरिणतपुद्गलस्य च योऽसौ परस्परावगाहलक्षण: स इत्थंभूतबन्धो जीवपुद्गलबन्ध इति त्रिविधबन्धलक्षणं ज्ञातव्यम्।। १७७।। अथ 'बंधो जीवस्स रागमादीहिं यदुक्तं तदेव रागत्वं द्रव्यबन्धस्य कारणमिति विशेषेण समर्थयति-सपदेसो सो अप्पा स प्रसिद्धात्मा लोकाकाशप्रमितासंख्येयप्रदेश પરિણામના નિમિત્તમાત્રપણે વિશિષ્ટતર પરસ્પર અવગાહ તે ઉભયબંધ છે [ અર્થાત્ જીવ અને કર્મપુદ્ગલ એકબીજાને પરિણામમાં નિમિત્ત માત્ર થાય એવો (ખાસ પ્રકારનો) જે તેમનો એકક્ષેત્રાવગાહસંબંધ તે પુદગલજીવાત્મક બંધ છે]. ૧૭૭. હવે દ્રવ્યબંધનો હેતુ ભાવબંધ છે એમ પ્રગટ કરે છે: સપ્રદેશ છે તે જીવ, જીવપ્રદેશમાં આવે અને પુગલસમૂહ રહે યથોચિત, જાય છે, બંધાય છે. ૧૭૮ सन्वयार्थ:- [ सः आत्मा] ते आत्मा [ सप्रदेशः ] सप्रदेश छ; [ तेषु प्रदेशेषु ] प्रशोमi [पुद्गलाः कायाः ] पुससमूहो [प्रविशन्ति ] प्रवेशे छ, [ यथायोग्यं तिष्ठति] यथायोग्य २९ छ, [ यान्ति ] 14 छ [च ] भने [बध्यन्ते ] पाय छे. ટીકાઃ- આ આત્મા લોકાકાશતુલ્ય અસંખ્ય પ્રદેશવાળો હોવાથી સપ્રદેશ છે. તેના એ પ્રદેશોમાં કાયવર્ગણા, વચનવર્ગણા અને મનોવર્ગણાના આલંબનવાળો પરિસ્પદ (કંપ) Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy