________________
Version 001.a: remember to check http://www.AtmaDharma.com for updates
સમયસાર ગાથા ૩૯ થી ૪૩ ]
कम्मस्सुदयं जीवं अवरे कम्माणुभागमिच्छंति। तिव्वत्तणमंदत्तणगुणेहिं जो सो हवदि जीवो।। ४१ ।। जीवो कम्मं उहयं दोण्णि वि खलु केइ जीवमिच्छंति। अवरे संजोगेण दु कम्माणं जीवमिच्छंति।।४२ ।। एवंविहा बहुविहा परमप्पाणं वदंति दुम्मेहा। ते ण परमट्ठवादी णिच्छयवादीहिं णिहिट्ठा।। ४३ ।।
आत्मानमजानन्तो मूढास्तु परात्मवादिनः केचित्। जीवमध्यवसानं कर्म च तथा प्ररूपयन्ति।। ३९ ।।
अपरेऽध्यवसानेषु तीव्रमन्दानुभागगं जीवम्। मन्यन्ते तथाऽपरे नोकर्म चापि जीव इति।।४० ।।
कर्मण उदयं जीवमपरे कर्मानुभागमिच्छन्ति। तीव्रत्वमन्दत्वगुणाभ्यां यः स भवति जीवः।। ४१ ।।
કો અન્ય માને આતમા કર્મોતણા વળી ઉદયને, કો તીવ્રમંદ-ગુણોસહિત કર્મોતણા અનુભાગને! ૪૧.
કો કર્મ ને જીવ ઉભયમિલને જીવની આશા ધરે, કર્મોતણા સંયોગથી અભિલાષ કો જીવની કરે! ૪૨.
દુર્બુદ્ધિઓ બહુવિધ આવા, આતમા પરને કહે, તે સર્વને પરમાર્થવાદી કહ્યા ન નિશ્ચયવાદીએ. ૪૩.
uथार्थ:- [आत्मानम् अजानन्तः] मात्माने नहि त था [परात्मवादिनः] ५२ने मात्म। हेना। [ केचित् मूढाः तु] ओ भूट, मोही, सशानीमो तो [ अध्यवसानं] अध्यवसानने [ तथा च] भने ओ [ कर्म] भने [जीवम् प्ररूपयन्ति ] ७५ हे छ. [ अपरे] बी छ [अध्यवसानेषु ] मध्यवसानोमा [ तीव्रमन्दानुभागगं] तामह अनुमागणतने [जीवं मन्यन्ते] ५ माने छ [ तथा] भने [अपरे] बी20 ओछ [ नोकर्म अपि च] नोभने [ जीवः इति] ५ भान छ. [अपरे ] अन्य छ [कर्मण: उदयं] भन। त्यने [ जीवम् ]
4. माने थे, ओछ [यः] ४ [ तीव्रत्वमन्दत्वगुणाभ्यां ]
Please inform us of any errors on rajesh@AtmaDharma.com