SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ૨૦૬ -9 I પરમઆલોચના અધિકાર आलोचनाधिकार उच्यतेणोकम्मकम्मरहियं विहावगुणपज्जएहिं वदिरितं । अप्पाणं जो झायदि समणस्सालोयणं होदि॥१०७॥ नोकर्मकर्मरहितं विभावगुणपर्ययैर्व्यतिरिक्तम्। आत्मानं यो ध्यायति श्रमणस्यालोचना भवति॥१०७॥ निश्चयालोचनास्वरूपाख्यानमेतत् । औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि हि नोकर्माणि, ज्ञानदर्शना હવે આલોચના અધિકાર કહેવામાં આવે છે. તે શ્રમણને આલોચના, જે શ્રમણ ધ્યાવે આત્મને, નોકર્મકર્મવિભાવગુણપર્યાયથી વ્યતિરિક્તને. ૧૦૭. मन्वयार्थ :-[नोकर्मकर्मरहितं] नोभ ने थी २डित तथा [विभावगुणपर्ययैः व्यतिरिक्तम्] विमा५यायोथी *व्यतिरि[आत्मानं] मामाने [यः] ४ [ध्यायति] ध्यावे छ , [श्रमणस्य] ते श्रमाने [आलोचना] सालोयना [भवति] छे. 2t :-4, निश्चयबोयनान। २१३५नुं ४थन छे. ઔદારિક વૈક્રિયિક, આહારક, તેજસ અને કાર્પણ શરીરો તે નોકર્મો છે; જ્ઞાનાવરણ, ★ व्यतिरित = २रित; मिन्न.
SR No.008272
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages393
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy