SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Murchha Parigraha: 12. Nishshalyo Vrati: 13. Agaryanagaarashcha: 14. Anuvrato'gaari: 15. Digdashanarthadandaviratisamaayikpaushadopavasopabhogaparibhogeparimaan'atithisambhibhaagavatsampannashcha: 16. Maranantiko Samlekhanam Josita: 17. Shankakankshavichikitsa'anyadrishtiprashamsa samstavasamygdrishtieraticharaa: 18. Vratasholeshu Pancha Pancha yathaakramam: 19. Bandhavadhachhavicchedatibharaaropananaapananirodhah: 20. Mithyopadeshrahamsyabhyaakyaanakootalekhakriyaanyasaapaharasakaaramantrabhedah: 21. Stenaprayogatadahaavritaanaviruddharajyatikramahinadhikamaanonmaanapratirupakavyavaharah: 22. Paravivaahakaranetvaramparigrihiitaa’parigrihitaagamananangakreedatiivakaamabhivinameshah: 23.
Page Text
________________ मुर्छा परिग्रहः ॥१२॥ निःशल्यो व्रती ॥१३॥ अगार्यनगारश्च ॥ १४ ॥ अणुव्रतोऽगारी ॥१५॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगेपरिमाणाऽतिथिसंविभागवतसम्पन्नश्च ॥ १६ ॥ मारणान्तिको संलेखनां जोषिता ॥ १७॥ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः॥१८॥ व्रतशोलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥ बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥२०॥ मिथ्योपदेशरहँस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥२१॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ।। २२॥ परविवाहकरणेत्वरंपरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेशाः ॥ २३ ॥ १. प्रोषधो-स० रा० श्लो० । २. भोगातिथि-भा० । सिद्धसेन वृत्ति में भी इस सूत्र के भाष्य में परिमाण शब्द नही है । देखें-प० ९३. पं० १२ । ३. देखे--विवेचन पृ० १८१, टि० १। ४. सल्लेखना-स० रा० श्लो० । ५. रतीचारा.- भा० सि०, रा० श्लो० । ६. -वधच्छेदाति-स० रा० श्लो० । ७. रहोभ्या-स० रा० श्लो० । ८. -त्वरिकापरि-स० रा० श्लो० । ९. - डाकामतीवाभि-स० रा० श्लो० । १०. इस सत्र के स्थान पर कोई परविवाहकरणेत्वरिकापरिगहीतापरिगही तागमनानङ्गक्रीडातीवकामाभिनिवेशः ( शाः ) सूत्र मानते है, ऐसा सिद्धसेन का कहना है । यह सूत्र दिगम्बर पाठ से कुछ-कुछ मिलता है । देखे-ऊपर की टिप्पणी । कुछ लोग इसी सूत्र का पदविच्छेद परविवाहकरणं इत्वरिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008066
Book TitleTattvarthasutra Hindi
Original Sutra AuthorUmaswati, Umaswami
AuthorSukhlal Sanghavi
PublisherParshwanath Vidyapith
Publication Year1976
Total Pages444
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, Epistemology, Tattvartha Sutra, & Tattvarth
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy