________________
૧૩૪
સમણસુd
४२७.
उसहादिजिणवराणं, णामणिरुत्तिं गुणाणुकित्तिं च । काउण अच्चिदूण य, तिसुद्धिपणामो थवो णेओ ॥११॥ ऋपभादिजिनवराणां, नामनिरुक्तिं गुणानुकीर्तिं च । कृत्वा अर्चित्वा च, त्रिशुद्धिप्रणामः स्तवो ज्ञेयः ।।११।। दव्वे खेत्ते काले, भावे य कयावराहसोहणयं । णिंदणगरहणजुत्तो, मणवचकायेण पडिक्कमणं ॥१२॥ द्रव्ये क्षेत्र काले, भावे च कृतापराधशोधनकम् । निन्दनगर्हणयुक्तो, मनोवचःकायन प्रतिक्रमणम् ।।१२।।
४२८.
४२९.
आलोचणणिंदणगरह-णाहिं अभुट्टिओ अकरणाए। तं भावपडिक्कमणं, सेसं पुण दव्वदो भणिअं ॥१३॥ आलोचननिन्दनगर्हणाभिः अभ्युत्थितश्चाऽकरणाय । तद् भावप्रतिक्रमणं, शेषं पुनर्द्रव्यतो भणितम् ।।१३।।
४३०.
इच्छा य अणुण्णवणा अव्वाबाहं य जत्त अवणा य। अवराहखामणा वि य छट्ठाणा हुंति वंदणए ||१४|| इच्छा च अनुज्ञापना अव्यावाधश्च यात्रा यापना च । अपराधक्षामणं अपि च षट्स्थानानि भवन्ति वंदनके ।।१४।।
४३१.
विणओवयार माणस्स भंजणा पूजणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणा किरिया ॥१५॥ विनयोपचारः मानस्य भंजनं पूजनं गुरुजनस्य । तीर्थंकराणां च आज्ञा श्रुतधर्म-आराधना अक्रिया ।।१५।। मोत्तूण वयणरयणं, रागादीभाववारणं किच्चा । अप्पाणं जो झायदि, तस्स दु होदि त्ति पडिकमणं ॥१६॥ मुक्त्वा वचनरचना, रागादिभाववारणं कृत्वा । आत्मानं यो ध्यायति, तस्य तु भवतीति प्रतिक्रमणम् ।।१६।।
४३२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org