________________
२४. श्रमणधर्मसूत्र (अ) समता
समणो त्ति संजदो त्तिय, रिसि मुणि साधु त्ति वीदरागो त्ति । णामाणि सुविहिदाणं, अणगार भदंत दंतो त्ति ॥१॥ श्रमण इति संयत इति च, ऋषिमुनिः साधुः इति वीतराग इति ।
नामानि सुविहितानाम्, अनगारो भदन्तः दान्तः इति ।।१।। ३३७. सीह-गय-वसह-मिय-पसु, मारुद-सूरूवहि-मंदरिंदु-मणी ।
खिदि-उरगंबरसरिसा, परम-पय-विमग्गया साहू ॥२॥ सिंह-गज-वृषभ-मृग-पशु, मारुत-सूर्योदधि-मन्दरेन्दु-मणयः । क्षिति-उरगाम्बरसदृक्षाः, परमपद-विमार्गकाः साधवः ।।२।।
३३८.
बहवे इमे असाहू, लोए वुच्चंति साहुणो । न लवे असाहुं साहु त्ति, साहुं साहु त्ति आलवे ॥३॥ बहवः इमे असाधवः लोके उच्यन्ते साधवः । न लपेदसाधु साधुः इति साधु साधुः इति आलपेत् ॥३॥
३३९.
नाणदंसणसंपण्णं, संजमे य तवे रयं । एवंगुणसमाउत्तं, संजय साहमालवे ||४|| ज्ञानदर्शनसम्पन्न, संयमे च तपसि रतम् । एवंगुणसमायुक्तं, संयतं साधुमालपेत् ।।४।।
३४०.
न वि मुण्डिएण समणो, न ओंकारेण बंभणो । न मुणी रण्णवासेणं, कुसचीरेण न तावसो ॥५॥ नाऽपि मुण्डितेन श्रमणः न ओंकारेण ब्राह्मणः । न मुनिररण्यवासेन, कुशचीरेण न तापसः ।।५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org