________________
:११:
अप्पमाय-सुत्तं
(६६ ) , असंखयं जीविय मा पमायए,
जरोवरणीयस्स हु नथि ताण । एवं विजाणाहि जणे पमत्ते, के नु विहिसा अजया गहिन्ति ? I/m
[उत्तरा० १ ४ गा..]
(१००) जे पावकम्मे हि धणं मगुस्सा,
समाययन्ति अमय गहाय पहाय ते पासपयट्टिए नरे, राणुवद्धा नरयं उबेन्ति ॥१॥
[उत्तरा० अ० ४ गा० २ ]
(१०१) वित्तेण ताणं न लभे पमत्त,
___ इमम्मि लोए अदुवा परत्थ । दीवापणठे व अणतमोहे नयाउयं
दठुमट्ठमेघ ॥शा [उत्तरा० ० ४ गा• ५ ]