________________
:१५:
असरण-सुतं
(१६५) वित्त पसवो य नाइओ, तं वाले सरणं ति मन्नई। एए मम तेसु वि अहं, नो ताणं सरणं न विन्नई ॥१॥
[सूत्रः श्रु० अ० २ उ०३ गा०१६]
(१६६) जम्म दुक्खं जरा दुक्खं, रोगाणि मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसन्ति जन्तुणो ॥२॥
[उत्तरा. अ. १६ गा० १५]
(१६७) इमं सरीरं अणिच्चं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥३॥
[उत्तरा० अ० १९ गा०१२]
(१६८) दाराणि सुया चेव, मित्ता य तह बन्धवा । जीवन्तमणुजीवन्ति, मयं नाणुवयन्ति य ॥४॥
[उत्तराअ०१८ गा९१४]