________________
महावीर-वाणी उविच्च भोगा पुरिसं चयन्ति, दुर्म जहा खोणफलं व पक्खी ॥६॥
[ उत्तरा अ० १३ गा० ३१]
(१६१) अधुवं जीवियं नच्चा, सिद्धिमग्गं वियाणिया । विणिअट्ठन भोगेसु, आउं परिमिअमप्पणो ॥१०॥
[दशः ०८ गा०३४]
(१६२) पुरिसोरम पविक्म्मुणा, पलियन्तं मणुयाण जीवियं । सन्ना इह काममुच्छिया, मोहं जन्ति नरा असंवुडा ।।११।।
[सूत्र० श्रु. १०२ उ० । गा०1.]
(१६३) संबुज्मह ! किं न बुज्झह ?
संवोही खलु पेच्च दुल्लहा । नो हूवणमन्ति राइओ, नो सुलभं पुणरवि जीवियं ॥१२॥ [सूत्र० ० १ ० २ ० १ गा..]
(१६४) दुप्परिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं । अह सन्ति सुवयो साहू, जे तरन्ति अतरं वरिपया व ॥१३॥
[उत्तरा० अ० ८ गा० ६ ]