SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ९४ प्रथमः पादः (वृत्ति) मयूखादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति । मोहो मऊहो। लोणं। इअ' लवणुग्गमा । चोग्गुणो चउग्गुणो । चोत्थो चउत्थो । चोत्थी' चउत्थी । चोद्दह चउद्दह । चोदसी चउद्दसी । चोव्वारो चउव्वारो। सोमालो सुकुमालो। कोहलं कोउहल्लं। तह४ मन्ने कोहलिए। ओहलो उऊहलो । ओक्खलं उलूहलं । मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् । (अनु.) मयूख इत्यादि- मयूख, लवण, चतुर्गुण, चतुर्थ, चतुर्दश, चतुर्वार, सुकुमार, कुतूहल, उदूखल, उलूखल शब्दांत पुढील स्वरसहित व्यंजनासह आदि स्वराचा ओ विकल्पाने होतो. उदा. मोहो...उलूहलं. (याच नियमानुसार मयूर शब्दापासून मोरो व मऊरो ही रूपे होतात काय ? उत्तर- नाही. तर) मोरो व मऊरो ही रूपे मोर आणि मयूर या शब्दांपासून सिद्ध झालेली आहेत. ( सूत्र ) अवापोते ।। १७२।। (वृत्ति) अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति । अव । ओअरइ' अवयर । ओआसो अवयासो। अप । ओसरइ ६ अवसरइ । ओसारिअं अवसारिअं । उत। ओवणं । ओ घणो । उअ' वणं । उअ घणो । क्वचिन्न भवति । अवगयं । अवसद्दो । उअ रवी । (अनु.) अव आणि अप या उपसर्गांत तसेच विकल्प अर्थ असणाऱ्या उत या अव्ययात पुढील स्वरसहित व्यंजनासह आदि स्वराचा ओ विकल्पाने होतो। उदा. अव... रवी. १ इति लवण - उद्गमाः । ३ चतुर्दशी । ५ क्रमाने :- अवतरति, अवकाश ७ उत वनम्। उत घनः । २ चतुर्थी । ४ तथा मन्ये कुतूहलिके । ६ क्रमाने :- अपसरति, अपसारित। ८ क्रमाने अपगत, अपशब्द; उत रविः ।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy