SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५८ यांच्या आदि स्वराचा बहुलत्वाने (विकल्पाने) लोप होतो. उदा. अहं. ( सूत्र ) पदादपेर्वा ।। ४१।। (वृत्ति) पदात् परस्य अपेरव्ययस्यादेर्लुग् वा भवति। तं पि' तमवि। किं पि किमवि । केण वि केणावि । कहं पि कहमवि । प्रथमः पादः ( एखाद्या) पदापुढे येणाऱ्या अपि या अव्ययाच्या आदिस्वराचा विकल्पाने लोप होतो. उदा. तं पि... कहमवि. अम्हेत्थ... ( सूत्र ) इते: स्वरात् तश्च द्विः ।। ४२ ।। (वृत्ति) पदात् परस्य इतेरादेर्लुग् भवति स्वरात् परश्च तकारो द्विर्भवति । किं' ति। जं६ ति। दिट्टं ति । न जुत्तं' ति । स्वरात्। तह' त्ति। झ१° त्ति । पिओ ११ त्ति । पुरिसो १२ त्ति । पदादित्येव । इअ१३ विञ्झ-गुहानिलयाए । (अनु.) (एखाद्या) पदापुढे येणाऱ्या इति या (अव्यया) च्या आदि स्वराचा लोप होतो; आणि स्वरापुढे ( इति असताना, इतिच्या आदि स्वराचा लोप होऊन, खेरीज शेष ति मधील) तकाराचे द्वित्व होते. उदा. किं ति... ...जुत्तं ति. स्वरापुढे (इति असताना ) :- तह त्ति...पुरिसो त्ति. पदाच्या पुढेच (इति मधील आदि स्वराचा लोप होतो; तसे नसल्यास, असा लोप होत नाही. उदा.) इअ...निलयाए । २ किं अपि । ६ यद् इति। १० झटिति (सूत्र) लुप्त - य-र-व-श-ष-सां शषसां दीर्घः ।। ४३ ।। (वृत्ति) प्राकृतलक्षणवशालुप्ता याद्या उपरि अधो वा येषां १ तं अपि । ५ किं इति । ९ तथा इति १३ इति विन्ध्यगुहानिलयया । ३ केन अपि ७ दृष्टं इति । ११ प्रियः इति । ४ कथं अपि। ८ न युक्तं इति। १२ पुरुष: इति
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy