SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४१८ चतुर्थः पादः (सूत्र) शौरसेनीवत् ।। ४४६।। (वृत्ति) अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति। सीसि' सेहरु खणु विणिम्मविदु खणु कण्ठि पालंबु किदु रदिए। तत् नमत कुसुमदामकोदण्डं कामस्य।। विहिदु खणु मुण्डमालिएँ जं पणएण तं नमहु कुसुमदामकोदण्डु कामहो ॥१॥ (अनु.) अपभ्रंश भाषेत प्रायः शौरसेनी (भाषे) प्रमाणे कार्य होते. उदा. सीसि....कामहो ।।१।।. (सूत्र) व्यत्ययश्च ।। ४४७॥ (वृत्ति) प्राकृतादिभाषालक्षणानां व्यत्ययश्च भवति। यथा मागध्यां तिष्ठश्चिष्ठः (४.२९८) इत्युक्तं तथा प्राकृतपैशाचीशौरसेनीष्वपि भवति। चिष्ठदि। अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति। शद२-माणुश-मंश-भालके कुम्भ-शहश्र-वशहि शंचिदे इत्याद्यन्यदपि द्रष्टव्यम्। न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति। ये वर्तमाने काले प्रसिद्धास्ते भूतेऽपि भवन्ति। अह पेच्छइ२ रहु-तणओ। अथ प्रेक्षाञ्चक्रे इत्यर्थः। आभासइ रयणीअरे। आबभाषे रजनीचरानित्यर्थः। भूते प्रसिद्धा वर्तमानेऽपि। सोहीअ५ एस वण्ठो। शृणोत्येष वण्ठ इत्यर्थः। (अनु.) तसेच प्राकृत इत्यादि भाषांच्या लक्षणांचा व्यत्यय (अदलाबदल) होतो. १ शीर्षे शेखरः क्षणं विनिर्मापितं क्षणं कण्ठे प्रालम्बं कृतं रत्याः। विहितं क्षणं मुण्डमालिकायां यत् प्रणयेन २ शतमानुषमांसभारक: कुम्भसहस्रवसाभिः सञ्चितः। ३ अथ प्रेक्षते रघुतनयः। ४ आभाषेत रजनीचरान्। ५ अशृणोद् एषः वण्ठः।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy