SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ( सूत्र ) लिङ्गमतन्त्रम् ।। ४४५ ।। ( वृत्ति) अपभ्रंशे लिङ्गमतन्त्रं व्यभिचारि प्रायो भवति । अत्र अब्भा इति नपुंसकस्य पुंस्त्वम् । पाइ विलग्गी अन्न्रडी सिरु ल्हसिउं खन्धस्सु । तो वि कटारइ हत्थडउ बलि किज्जउँ कन्तस्सु ||२|| अत्र अन्डी इति नपुंसकस्य स्त्रीत्वम् । सिरि३ चडिआ खन्ति प्फलई पुणु डालई मोडन्ति । तो वि महद्दुम सउणाहं अवराहिउ न करन्ति ।।३।। अत्र डालइं इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम्। (अनु.) अपभ्रंश भाषेत (शब्दांचे) लिंग हे नियमरहित (अनिश्चित) (आणि) प्राय: व्यभिचारी (म्हणजे बदलणारे उदा. स्त्रीलिंगाचे पुल्लिंग, इत्यादि) असते. उदा. ‘गय...दारन्तु'; येथे (कुम्भ या शब्दाच्या) पुल्लिंगाचे नपुंसकलिंग झाले आहे. 'अब्भा... घणाई' ।। १ ।। ; येथे, अब्भा ( या शब्दा) मध्ये नपुंसकलिंगाचे पुल्लिंग झाले आहे. 'पाइ... कन्तसु' ||२||; येथे, अंत्रडी (या शब्दा) मध्ये नपुंसकलिंगाचे स्त्रीलिंग झाले आहे. ‘सिरि.....करन्ति’ ।।३।।; येथे डालई (या शब्दा) मध्ये स्त्रीलिंगाचे नपुंसकलिंग झाले आहे. १ अभ्राणि लग्नानि पर्वतेषु पथिकः ( आ ) रटन् याति । यः एष: गिरिग्रसनमनाः स किं धन्यायाः धनानि (घृणायते ?) !! पादे विलग्नं अन्त्रं शिरः स्रस्तं स्कन्धात्। तथापि (तदापि) कटारिकायां हस्तः बलिः क्रियते कान्तस्य ।। शिरसि आरूढाः खादन्ति फलानि पुन: शाखा: मोटयन्ति। तथापि (तदापि) महाद्रुमाः शकुनीनां अपराधितं न कुर्वन्ति ।। २ ४१७ गय कुम्भड़ं दारन्तु (४.३४५.१) । अत्र पुल्लिङ्ग्ङ्गस्य नपुंसकत्वम्। अब्भा' लग्गा डुंगरिहिं पहिउ रडन्तउ जाइ। जो एहो गिरिगिलणमणु सो किं धण घणा ||१|| ३
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy