SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे जेप्पिः चएप्पिणु सयल धर लेविणु तवु पालेवि । विणु सन्तें तित्थेसरेण को सक्कइ भुवणे वि ॥ २ ॥ (अनु.) अपभ्रंश भाषेत तुम् या प्रत्ययाला एवं, अण, अणहं आणि अणहिं असे हे चार (आदेश) (आणि सूत्रातील) चकारामुळे एप्पि, एप्पिणु, एवि आणि एविणु, असे हे (चार आदेश) याप्रमाणे (एकूण) आठ आदेश होतात. उदा. देवं........जाइ ।।१।।; जेप्पि... भुवणे वि ।।२।।. (सूत्र) गमेरेप्पिण्वेप्प्योरेर्लुग् वा ।। ४४२ ।। (वृत्ति) अपभ्रंशे गमेर्धातोः परयोरेप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग् भवति वा । गम्प्पिणु' वाणारसिहिँ नर अह उज्जेणिहिँ गम्पि। मुआ परावहिँ परमपउ दिव्वन्तरइँ म जम्पि || १॥ पक्षे। गङ्ग गमेप्पिणु जो मुअइ जो सिव- तित्थ गमेप्पि। कीलदि तिदसावासगउ सो जमलोउ जिणेप्पि ||२|| ४१५ (अनु.) अपभ्रंश भाषेत गम् या धातूपुढे येणाऱ्या एप्पिणु आणि एप्पि या आदेशातील (आदि) एकाराचा लोप विकल्पाने होतो. उदा. गंपिणु... जंपि ।।१।।. ( विकल्प - ) पक्षी :- गंग...... जिणेप्पि ।।२।।. ( सूत्र ) तृनोणअ: ।। ४४३।। (वृत्ति) अपभ्रंशे तृन: प्रत्ययस्य अणअ इत्यादेशो भवति । २ १ जेतुं त्यक्तुं सकलां धरां लातुं तपः पालयितुम् । विना शान्तिना तीर्थेश्वरेण कः शक्नोति भुवनेऽपि ।। गत्वा वाराणसीं नराः अथ उज्जयिनीं गत्वा । मृताः प्राप्नुवन्ति परमपदं दिव्यान्तराणि मा जल्प ।। हत्थि४ मारणउं लोउ बोल्लुणउ पडहु वज्जणउ सुणउ भसणउ ।।१।। ३ गङ्गां गत्वा यः म्रियते यः शिवतीर्थं गत्वा। क्रीडति त्रिदशावासगतः स यमलोकं जित्वा । ४ हस्ती मारयिता लोकः कथयिता पटहः वादयिता शुनकः भषिता ।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy