SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४१४ चतुर्थः पादः (अनु.) अपभ्रंश भाषेत क्त्वा या प्रत्ययाला इ, इउ, इवि आणि अवि असे हे चार आदेश होतात. इ (आदेश) :- हिअडा...मराहुं ।।१।।. इउ (आदेश) :गयघड...जन्ति. इवि (आदेश) :- रक्खइ...पीउ ।।२।।. अवि (आदेश) :- बाह...सरोसु ।।३।।. (सूत्र) एप्प्येप्पिण्वेव्येविणवः ।। ४४०।। (वृत्ति) अपभ्रंशे क्त्वाप्रत्ययस्य एप्पि एप्पिणु एवि एविणु इत्येते चत्वार आदेशा भवन्ति। जेप्पि' असेसु कसायबलु देप्पिणु अभउ जयस्सु। लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ।।१।। पृथग्योग उत्तरार्थः। (अनु.) अपभ्रंश भाषेत क्त्वा या प्रत्ययाला एप्पि, एप्पिणु, एवि आणि एविणु असे हे चार आदेश होतात. उदा. जेप्पि...तत्तस्सु ।।१।।. (सू.४.४३९ पेक्षा) प्रस्तुत नियम वेगळा (पृथक्) सांगण्याचे कारण असे की याचा उपयोग पुढील (४.४४१) सूत्रात व्हावा. (सूत्र) तुम एवमणाणहमणहिं च ।। ४४१।। (वृत्ति) अपभ्रंशे तुमः प्रत्ययस्य एवं अण अणहं अणहिं इत्येते चत्वारः, चकाराद् एप्पि एप्पिणु एवि एविणु इत्येते एवं चाष्टावादेशा भवन्ति। देवं दुक्करु निअयधणु करण न तउ पडिहाइ। एम्वइ सुहु भुञ्जणहँ मणु पर भुञ्जणहिँ न जाइ ।।१।। १ जित्वा अशेषं कषायबलं दत्वा अभयं जगतः। लात्वा महाव्रतं शिवं लभन्ते ध्यात्वा तत्त्वस्य (तत्त्वम्) ।। २ दातुं दुष्करं निजकधनं कर्तुं न तपः प्रतिभाति। एवमेव सुखं भोक्तुं मनः परं भोक्तुं न याति ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy