SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पादः (अनु.) अपभ्रंश भाषेत इदम्, किम्, यद्, तद् आणि एतद् (या सर्वनामां) पुढे येणाऱ्या अतु या प्रत्ययाला डित् एत्तुल असा आदेश होतो. उदा. एत्तुलो..... एत्तुलो. ४१२ ( सूत्र ) त्रस्य डेत्त ।। ४३६।। (वृत्ति) अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य त्रप्रत्ययस्य डेत्त इत्यादेशो भवति । एत्तě? तेत्तě वारि घरि लच्छि विसण्ठुल धाइ। पिअपब्भट्ठ व गोरडी निच्चल कहिँ वि न ठाइ ।।१।। (अनु.) अपभ्रंश भाषेत सप्तम्यन्त (असणाऱ्या) सर्वादि (सर्वनामा) पुढे येणाल्या त्र या प्रत्ययाला डित् एत्तहे असा आदेश होतो. उदा. एत्तहे . .ठाइ ।।१।।. ( सूत्र ) त्व-त्वलो: प्पण: ।। ४३७।। (वृत्ति) अपभ्रंशे त्वतलो: प्रत्यययोः प्पण इत्यादेशो भवति। वड्डप्पणु परि पाविअइ (४.३६६.१) । प्रायोऽधिकारात् । वड्डत्तणहाँ तणेण (४.३९५.५) । (अनु.) अपभ्रंश भाषेत त्व आणि तल् या दोन प्रत्ययांना प्पण असा आदेश होतो. उदा. वप्पणु... पाविअइ. प्रायःचा अधिकार असल्यामुळे (कधी कधी प्पण आदेश न होता त्तण असा आदेश होतो. उदा. ) वत्तणहों तणेण. ( सूत्र ) तव्यस्य इएव्वउं एव्वउं एवा ।। ४३८ । (वृत्ति) अपभ्रंशे तव्यप्रत्ययस्य इएव्वउं एव्वउं एवा इत्येते त्रय आदेशा भवन्ति । ऍउ? गृण्हेप्पिणु ध्रं मइं जड़ प्रिउ उव्वारिज्जइ । महु करिएव्वउँ किं पि ण वि मरिएव्वउँ पर देज्ज || १ || २ अत्र तत्र द्वारे गृहे लक्ष्मीः विसंष्ठुला धावति। प्रियप्रभ्रष्टा इव गौरी निश्चला क्वापि न तिष्ठति ।। १ एतद् गृहीत्वा यद् मया यदि प्रिय: उद्वार्यते ( त्यज्यते) । मम कर्तव्यं किमपि नापि मर्तव्यं परं दीयते ।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy