SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ४०९ (सूत्र) अ-डड-डुल्ला:स्वार्थिक-क-लुक् च ।। ४२९।। (वृत्ति) अपभ्रंशे नाम्नः परत: स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति तत्संनियोगे स्वार्थे कप्रत्ययस्य लोपश्च। विरहाणल-जाल-करालिअउ पहिउ पन्थि जं दिट्ठउ। तं मेलवि सव्वहिँ पन्थिअहिं सो जि किअउ अग्गिट्ठउ ।।१।। डड। महु कतन्हों बे दोसडा। (४.३७१.१)। डुल्ल। एक्क कुडुल्ली पञ्चहिँ रुद्धी। (४.४२२.१२)। (अनु.) अपभ्रंश भाषेत नामाच्या पुढे स्वार्थे अ, डित् अड आणि डित् उल्ल असे हे तीन प्रत्यय येतात आणि त्यांच्या सांनिध्यामुळे स्वार्थे क (या) प्रत्ययाचा लोप होतो. उदा. विरहाणल...अग्गिट्ठउ ।।१।।. डड (अड प्रत्ययाचे उदाहरण):- महु...दोसडा. डुल्ल (उल्ल प्रत्ययाचे उदाहरण) :- एक्क कुडुल्ली...रुद्धी. (सूत्र) योगजाश्चैषाम् ।। ४३०।। (वृत्ति) अपभ्रंशे अडडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेऽपि स्वार्थे प्रायो भवन्ति। डडअ। फोडेन्ति जे हिअडउं अप्पणउं। (४.३५०.२)। अत्र किसलय (१.२६९) इत्यादिना यलुके। डुल्लअ। चूडुल्लउ चुन्नीहोइसइ। (४.३९५.२)। डुल्लडड। सामिपसाउने सलज्जु पिउ सीमा-संधिहिँ वासु। पेक्खिवि बाहुबलुल्लडा धण मेल्लइ नीसासु ॥१॥ अत्रामि स्यादौ दीर्घ-ह्रस्वौ (४.३३०) इति दीर्घः। एवं बाहुबलुल्लडउ। अत्र त्रयाणां योगः। (अनु.) अपभ्रंश भाषेत अ, अड (डड) आणि उल्ल (डुल्ल) यांच्या भिन्न (अशा परस्पर-) संयोगापासून बनलेले जे डित् अडअ (डडअ) इत्यादि प्रत्यय १ विरहानलज्वालाकरालित: पथिक: पथि यद् दृष्टः। तद् मिलित्वा सर्वैः पथिकैः स एव कृत: अग्निष्ठः ।। २ स्वामिप्रसादं सलज्जं प्रियं सीमासन्धौ वासम्। प्रेक्ष्य बाहुबलकं धन्या मुञ्चति निश्वासम् ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy