SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०८ चतुर्थः पादः (सूत्र) पुनर्विन: स्वार्थे डुः ।। ४२६।। (वृत्ति) अपभ्रंशे पुनर्विना इत्येताम्यां परः स्वार्थे डुः प्रत्ययो भवति। सुमरिजइ तं वल्लहउँ जं वीसरइ मणाउँ। जहिँ पुणु सुमरणु जाउं गउं तहाँ नेहहो कई नाउँ ।१।। विणु जुज्झें न वलाह। (४.३८६.१) । (अनु.) अपभ्रंश भाषेत पुनर् (पुन:) आणि विना यांच्यापुढे स्वार्थे डित् उ प्रत्यय येतो. उदा.सुमरिज्जइ...नाउँ ।।१।।; विणु...वलाहुं. (सूत्र) अवश्यमो डें-डौ ।। ४२७।। (वृत्ति) अपभ्रंशे वश्यम: स्वार्थे डें ड इत्येतौ प्रत्ययौ भवतः। जिब्भिन्दिउ नायगु वसि करहु जसु अधिन्नइँ अन्नई। मूलि विणलइ तुंबिणिहे अवसे सुक्कहिं पण्णइं ॥१॥ अवस न सुअहिं सुहच्छिअहिं। (४.३७६.२)। (अनु.) अपभ्रंश भाषेत अवश्यम् (या शब्दा) ला स्वार्थे डित् एं व डित् अ असे प्रत्यय लागतात. उदा. जिब्भिन्दिउ...पण्णइं ।।१।।; अवस...सुहच्छिअहिं. (सूत्र) एकशसो डिः ।। ४२८।। (वृत्ति) अपभ्रंशे एकशश्शब्दात्स्वार्थे डिर्भवति। एक्कसिः सील-कलंकिअहं देजहिँ पच्छित्ताई। जो पुणु खण्डइ अणुदिअहु तसु पच्छित्ते काई ।।१।। (अनु.) अपभ्रंश भाषेत एकशस् (या शब्दा) पुढे स्वार्थे डित् इ (असा प्रत्यय) येतो. उदा. एक्कसि...काई ।।१।।. १ स्मर्यते तद् वल्लभं यद् विस्मर्यते मनाक्। यस्य पुनः स्मरणं जातं गतं तस्य स्नेहस्य किं नाम ।। २ जिह्वेन्द्रियं नायकं वशे कुरुत यस्य अधीनानि अन्यानि। मूले विनष्टे तुम्बिन्या: अवश्यं शुष्यन्ति पर्णानि ।। ३ एकश: शीलकलंकितानां दीयन्ते प्रायश्चित्तानि। यः पुनः खण्डयति अनुदिवसं तस्य प्रायश्चित्तेन किम् ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy