SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ४०६ चतुर्थः पादः (सूत्र) हुहरु-घुग्गादय: शब्द-चेष्टानुकरणयोः ।। ४२३।। (वृत्ति) अपभ्रंशे हुहुर्वादय: शब्दानुकरणे घुग्घादयश्चेष्टानुकरणे यथाइख्यं प्रयोक्तव्याः। मइँ जाणिउँ बुड्डीसु हउँ पेम्मद्रहि हुहरु त्ति। नवरि अचिन्तिय संपडिय विप्पियनाव झड त्ति ॥१॥ आदिग्रहणात्। खज्जइ नहि कसरक्केहिं पिज्जइ नउ घुण्टेहि। एम्वइ होइ सुहच्छडी पिएँ दिटे नयणेहिं ।।२॥ इत्यादि। अज्ज वि नाह मह जि घरि सिद्धत्था वन्देइ। ताउँ जि विरह गवक्खे हिं मक्कडघुग्घिउ देइ ।।३।। आदिग्रहणात्। सिरि जरखण्डी लोअडी गलि मणियडा न वीस। तो वि गोट्टडा कराविआ मुद्धएँ उट्ठबईस ॥४॥ इत्यादि। (अनु.) अपभ्रंश भाषेत हुहुरु इत्यादि (शब्द) शब्दानुकरण दर्शविण्यास आणि घुग्घ इत्यादि (शब्द) चेष्टानुकरण दर्शविण्यास अनुक्रमाने वापरावेत. उदा. मइँ जाणिउँ...झड त्ति ।।१।।. (सूत्रातील) आदि शब्दाच्या निर्देशामुळे (असलेच इतर शब्दानुकारी शब्द जाणावयाचे आहेत. उदा.) खज्जइ...नयणेहिं ।।२।।; इत्यादि. (घुग्घचे उदाहरण:-) अज्जवि... देइ ।।३।।. (सूत्रातील) आदि १ मया ज्ञातं मक्ष्यामि अहं प्रेमहदे हुहुरुशब्दं कृत्वा। केवलं अचिन्तिता संपतिता विप्रिय-नौः झटिति।। २ खाद्यते न हि कसरत्कशब्दं कृत्वा पीयते न तु घुट्शब्दं कृत्वा। एवमेव भवति सुखासिका प्रिये दृष्टे नयनाभ्याम् ।। ३ अद्यापि नाथ: मम एव गृहे सिद्धार्थान् वन्दते। तावदेव विरह: गवाक्षेषु मर्कटचेष्टां ददाति ।। ४ शिरसि जराखण्डिता लोमपुटी (कम्बल) गले मणयः न विंशतिः। ततः अपि (तथापि) गोष्ठस्थाः कारिता: मुग्धया उत्थानोपवेशनम् ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy