SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४०४ १ २ ३ ४ मूढस्य नालिअ - वढौ । जो पुणु मणि जि खसफसिहूअउ चिन्तइ देइ न द्रम्मु न रूअउ। रइवसभमिरु करग्गुल्लालिउ घरहिँ जि कोन्तु गुणइ सो नालिउ ।।१३।। दिवेंहिँ विढत्तउँ खाहि वढ (४.४२२.४) । नवस्य नवखः। नवखी क वि विसगण्ठि (४.४२०.३)। अवस्कन्दस्य दडवडः । चलेंहिँ चलन्तेंहिँ लोअणे हि जे तइँ दिट्ठा बालि । तहिँ मयरद्धय-दडवडउ पडइ अपूरइ कालि ।।१४।। यदेश्छुडुः। छुडु अग्घइ ववसाउ (४.३८५.१) । संबन्धिनः केरतणौ । गयउ३ सु केसरि पिअहु जलु निच्चिन्तइँ हरिणा । जसु केरऍ हुंकारडएं मुहुँ पडन्ति तृणा ।। १५ ।। अह भग्गा अम्हहं तणा ( ४.३७९.२) । मा भैषीरित्यस्य मब्भीसेति स्त्रीलिङ्गम् । सत्थावत्थहँ' आलवणु साहु वि लोउ करे । आदन्नहँ मब्भीसडी जो सज्जणु सो देइ ।। १६ ।। यद्यद् दृष्टं तत्तदित्यस्य जाइट्ठिआ । चतुर्थः पादः यः पुनः मनस्येव व्याकुलीभूतः चिन्तयति ददाति न द्रम्मं न रूपकम्। रतिवशभ्रमणशीलः कराग्रोल्लालितं गृहे एव कुन्तं गणयति स मूढः ।। चलाभ्यां चलद्भ्यां लोचनाभ्यां ये त्वया दृष्टाः बाले । तेषु मकरध्वजावस्कन्दः पतति अपूर्णे काले ।। गतः स केसरी पिबत जलं निश्चिन्तं (निश्चितं ) हरिणाः । यस्य संबंधिना हुंकारेण मुखेभ्यः पतन्ति तृणानि।। स्वस्थावस्थानामालपनं सर्वोपि लोकः करोति। आर्तानां मा भैषीः (इति) य: सज्जनः स ददाति । ।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy