SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ४०३ कौतुकस्य कोड्डः। कुञ्जरु' अन्नहँ तरुअरहं कुड्डेण घल्लइ हत्थु। मणु पुणु एक्कहिँ सल्लइहिं जइ पुच्छह परमत्थु ।।८।। क्रीडाया: खेड्डः। खेड्डयं कयमम्हेहिं निच्छयं किं पयम्पह। अणुरत्ताउँ भत्ताउँ अम्हे मा चय सामिअ ।।९।। रम्यस्य रवण्णः। सरिहिँ न सरेहँ न सरवरहिँ न वि उज्जाणवणेहिं। देस रवण्णा होन्ति वढ निवसन्तेहिँ सुअणेहिं ।।१०।। अद्भुतस्य ढक्करिः। हिअडा पई ऍह बोल्लिअओ महु अग्गइ सयवार। फुट्टिसु पिएँ पवसन्ति हउँ भण्डय ढक्करिसार ।।११।। हे सखीत्यस्य हेल्लिः। हेल्लिः म झंखहि आलु (४.३७९.१) । पृथक्पृथगित्यस्य जुअंजुअः। एक्क' कुडुली पञ्चहिँ रुद्धी तहँ पञ्चहँ वि जुअंजुअ बुद्धी। बहिणुएँ तं घरु कहि किवँ नन्दउ जेत्थु कुडुम्बउँ अप्पणछन्दउँ ।।१२।। १ कुञ्जर: अन्येषु तरुवरेषु कौतुकेन घर्षति हस्तम्। मनः पुनः एकस्यां सल्लक्यां यदि पृच्छथ परमार्थम् ।। २ क्रीडा कृता अस्माभिः निश्चयं किं प्रजल्पत। अनुरक्ताः भक्ताः अस्मान् मा त्यज स्वामिन् ।। ३ सरिद्भिः न सरोभिः न सरोवरैः नापि उद्यानवनैः। देशाः रम्याः भवन्ति मूर्ख निवसद्भिः सुजनैः ।। ४ हृदय त्वया एतद् उक्तं मम अग्रतः शतवारम्। स्फुटिष्यामि प्रियेण प्रवसता (सह) अहं भण्ड अद्भुतसार ।। ५ एका कुटी पञ्चभिः रुद्धा तेषां पञ्चानामपि पृथक् पृथग् बुद्धिः। भगिनि तद् गृहं कथय कथं नन्दतु यत्र कुटुम्बं आत्मच्छन्दकम् ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy