SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ४०२ चतुर्थः पादः अस्पृश्यसंसर्गस्य विटालः। जे छड्डेविणु रयणनिहि अप्पउँ तडि घल्लन्ति । तहं संखहं विट्टालु परु फुक्किजन्त भमन्ति ।।३।। भयस्य द्रवक्कः। दिवेंहिँ विढत्तउँ खाहि वढ संचि म एक्कु वि द्रम्म। को वि द्रवक्कउ सो पडइ जेण समप्पड़ जम्मु ।।४।। आत्मीयस्य अप्पणः। फोडेन्ति जे हिअडउँ अप्पणउँ (४.३६७.२) । दृष्टेहिः । एकमेक्कउं३ जइ वि जोएदि हरि सुठ्ठ सव्वायरेण। तो वि देहि जहिं कहिं वि राही । को सक्कइ संवरे वि दड्ढनयणा नेहिं पलुट्टा ।।५।। गाढस्य निच्चट्टः। विहवे कस्सु थिरत्तणउं जोव्वणि कस्सु मर?। सो लेखडउ पठाविअइ जो लग्गइ निच्चटु ।।६।। साधारणस्य सड्ढलः। कहिँ ससहरु कहिँ मयरहरु कहिँ बरिहिणु कहिँ मेहु। दूरठिआहँ वि सजणहं होइ असड्ढलु नेहु ।।७।। १ ये मुक्त्वा रत्ननिधिं आत्मानं तटे क्षिपन्ति । तेषां शङ्खानां अस्पृश्यसंसर्गकेवलं फूत्क्रियमाणाः भ्रमन्ति ।। २ दिवसैः अर्जितं खाद मूर्ख संचिनु मा एकमपि द्रम्मम्। किमपि भयं तत् पतति येन समाप्यते जन्म ।। ३ एकैकें यद्यपि पश्यति हरिः सुष्ठ सर्वादरेण। तदापि (तथापि) दृष्टि: यत्र क्वापि राधा। कः शक्नोति संवरीतुं दग्धनयने स्नेहेन पर्यस्ते ।। ४ विभवे कस्य स्थिरत्वं यौवने कस्य गर्वः। स लेखः प्रस्थाप्यते यः लगति गाढम् ।। ५ कुत्र शशधर: कुत्र मकरधरः कुत्र बहीं कुत्र मेघः। दूरस्थितानामपि सज्जनानां भवति असाधारण: स्नेहः ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy