SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ४०१ (सूत्र) विषण्णोक्त-वर्त्मनो वुन्न-वुत्त-विच्चं ।। ४२१।। (वृत्ति) अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति। विषण्णस्य वुन्नः। मइँ वुत्तउं तुहुँ धुरु धरहि कसरेहिं विगुत्ताई। पइँ विणु धवल न चडइ भरु एम्वइ वुन्नउ काइं ॥१॥ उक्तस्य वुत्तः। मई वुत्तउं (४.४२१.१)। वर्त्मनो विच्चः। जें मणु विच्चि न माइ (४.३५०.१) । (अनु.) अपभ्रंश भाषेत विषण्ण, इत्यादि (म्हणजे विषण्ण, उक्त, आणि वर्त्मन् या शब्दां) ना वुन्न, इत्यादि (म्हणजे वुन्न, वुत्त, आणि विच्च असे) आदेश होतात. उदा. विषण्णला वुन्न (असा आदेश):- मइँ...काई ।।१।।. उक्त ला वुत्त (हा आदेश):- मइँ वुत्तउं. वर्त्मन् ला विच्च (आदेश):- जें मणु...माइ. (सूत्र) शीघ्रादीनां वहिल्लादयः ।। ४२२।। (वृत्ति) अपभ्रंशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति। शीघ्रस्य वहिल्लः। एक्कु कइअह वि न आवही अन्नु वहिल्लउ जाहि। मइँ मित्तडा प्रमाणिअउ पइँ जेहउ खलु नाहिं ।।१।। झकटस्य घंधलः। जिवँ सुपरिस३ तिवँ घंघलई जिवँ नइ तिवँ वलणाई। जिव डोंगर तिवँ कोट्टरई हिआ विसूरहि काई ।।२।। १ मया उक्तं त्वं धुरंधर गलिवृषमैः (कसरेहिं) विनाटिताः। ___ त्वया विना धवल नारोहति भरः इदानीं विषण्णः किम् ।। २ एकं कदापि नागच्छसि अन्यत् शीघ्रं यासि। __ मया मित्र प्रमाणित: त्वया यादृशः (त्वं यथा) खल: नहि ।। ३ यथा सत्पुरुषाः तथा कलहाः यथा नद्यः तथा वलनानि। यथा पर्वताः तथा कोटराणि हृदय खिद्यसे किम् ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy