SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३९९ अथवोहवइ। अहवइ न सुवंसहं एह खोडि। प्रायोधिकारात्। जाइज्जइ तहिं देसडइ लब्भइ पियहाँ पमाणु। जइ आवइ तो आणिअइ अहवा तं जि निवाणु ।।२।। दिवो दिवे। दिविदिवि गंगाण्हाणु (४.३९९.१) । सहस्य सहुं। जउ पवसन्तें सहँ न गय न मुअ विओएँ तस्सु। लज्जिज्जइ संदेसडा दिन्तॆहिँ सुहय-जणस्सु ।।३।। नहेर्नाहिं। एत्तहें मेह पिअन्ति जलु एत्त वडवानल आवट्टइ। पेक्खु गहीरिम सायरहो एक्क वि कणिअ नाहिं ओहट्टइ ॥४॥ (अनु.) अपभ्रंश भाषेत किल इत्यादिं (शब्दां) ना (म्हणजे किल, अथवा, दिवा, सह आणि नहि यांना) किर इत्यादि (म्हणजे किर, अहवइ, दिवे, सहुं आणि नाहिं असे) आदेश होतात. उदा. किलला किर (असा आदेश) :किर न खाइ...दूअडउ ।।१।।. अथवा ला अहवइ (हा आदेश) :अहवइ...खोडि. प्राय: चा अधिकार असल्यामुळे (अथवा शब्दाचे कधी अहवा असे वर्णान्तर होते. उदा.) जाइज्जइ तहिं...निवाणु ।।२।।. दिवा ला दिवे (आदेश) :- दिवि...ण्हाणु. सह ला सहुं (हा आदेश) :- जउ पवसंतें...जणस्सु ।।३।।. नहि ला नाहिं (असा आदेश) :- एत्तहेंमेह... ओहट्टइ ।।४।।. १ अथवा न सुवंशानां एष दोषः। २ यायते (गम्यते) तस्मिन् देशे लभ्यते प्रियस्य प्रमाणम्। यदि आगच्छति तदा आनीयते अथवा तत्रैव निर्वाणम् ।। ३ यतः प्रवसता सह न गता न मृता वियोगेन तस्य। लज्ज्यते सन्देशान् ददतीभिः (अस्माभिः) सुभगजनस्य ।। ४ इत: मेघाः पिबन्ति जलं इत: वडवानल: आवर्तते। प्रेक्षस्व गभीरिमाणं सागरस्य एकापि कणिका नहि अपभ्रश्यते ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy