SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥१॥ (अनु.) अपभ्रंश भाषेत ततस् आणि तदा यां (दोन शब्दां) ना तो असा आदेश होतो. उदा. जइ भग्गा.....मारिअडेण. (सूत्र) एवं-परं-सम-ध्रुवं-मा-मनाक एम्व पर समाणु ध्रुव मं मणाउं ।। ४१८॥ (वृत्ति) अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति। एवम एम्व। पियसंगमि' कउ निद्दडी पिअहाँ परोक्खहाँ केम्व। मई बिन्नि वि विनासिआ निद्द न एम्व न तेम्व ॥१॥ परमः परः। गुणहि न संपइ कित्ति पर (४.३३५.१)। समम: समाणुः। कन्तु जु सीहहाँ उवमिअइ तं महु खण्डिउ माणु। सीह निरक्खय गय हणइ पिउ पय-रक्ख-समाणु ।।२।। ध्रुवमो ध्रुवः। चञ्चलु३ जीविउ ध्रुवु मरणु पिअ रूसिज्जइ काइं। होसहि दिअहा रूसणा दिव्व' वरिस-सयाई ॥३॥ मो मं। मं धणि करहि विसाउ (४.३८५.१)। प्रायो ग्रहणात् । माणि पणट्ठइ जइ न तणु तो देसडा चइज्ज। मा दुजणकरपल्लवेहिं दसिज्जन्तु भमिज्ज ।।४।। १ प्रियसङ्गमे कुतो निद्रा प्रियस्य परोक्षस्य कथम्। मया द्वे अपि विनाशिते निद्रा न एवं न तथा ।। २ कान्तः यत् सिंहेन उपमीयते तन्मम खण्डित: मानः। सिंह: नीरक्षकान् गजान् हन्ति प्रियः पदरक्षैः समम् ।। ३ चञ्चलं जीवितं ध्रुवं मरणं प्रिय रुष्यते किम्। भविष्यन्ति दिवसा रोषयुक्ताः (रूसणा) दिव्यानि वर्षशतानि ।। ४ माने प्रनष्टे यदि न तनुः, तत: देशं त्यजेः। मा दुर्जनकरपल्लवैः दय॑मानः भ्रमेः ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy