SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पादः (अनु.) अपभ्रंश भाषेत प्रायस् या ( अव्यया) ला प्राउ, प्राइव, प्राइम्व आणि पग्गिम्व असे हे चार आदेश होतात. उदा. अन्ने ते दीहर...... . दइउ करेइ ।।१-४।। ३९६ ( सूत्र ) वान्यथो नु: ।। ४१५।। ( वृत्ति) अपभ्रंशे अन्यथाशब्दस्य अनु इत्यादेशो वा भवति । विरहाणलजालकरालिअउ पहिउ को वि बुडिवि ठिअउ । अनु सिसिरकालि सीअलजलहु धूमु कहन्तिहु उट्ट्ठिअउ ।।१।। पक्षे । अन्नह । (अनु.) अपभ्रंश भाषेत अन्यथा या शब्दाला अनु असा आदेश विकल्पाने होतो. उदा. विरहाणल... उट्ठिअउ || १ || ( विकल्प - ) पक्षी :- अन्नह. (सूत्र) कुतस: कउ कहन्तिहु ।। ४१६ ।। (वृत्ति) अपभ्रंशे कुतस् - शब्दस्य कउ कहन्तिहु इत्यादेशौ भवतः । महुर कन्तहो गुट्ठट्ठिअहो कउ झुम्पडा वलन्ति। अह रिउरुहिरें उल्हवइ अह अप्पणें न भन्ति ।।१।। धूमु कहन्तिहु उट्ठिअउ ( ४.४१५.१) । (अनु.) अपभ्रंश भाषेत कुतस् या शब्दाला कउ आणि कहन्तिहु असे आदेश होतात. उदा. महु...न भन्ति ।।१।। ; धूमु... उट्ठिअउ. ( सूत्र ) ततस्तदोस्तो: ।। ४१७।। (वृत्ति) अपभ्रंशे ततस् तदा इत्येतयोस्तो इत्यादेशो भवति । जइ३ भग्गा पारक्वडा तो सहि मज्झु पिए । १ विरहानलज्वालाकरालितः पथिकः कोपि मङ्क्त्वा स्थितः। अन्यथा शिशिरकाले शीतलजलात् धूमः कुतः उत्थितः ।। मम कान्तस्य गोष्ठस्थितस्य कुतः कुटीरकाणि ज्वलन्ति । अथ रिपुरुधिरेण आर्द्रयति ( विध्यापयाति - टीका.) अथ आत्मना न भ्रान्तिः। ३ श्लोक ४.३७९.२ पहा. २
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy